________________
चतुर्थकिरणः । कष्टगम्यं प्रस्फुटतया क्लेशगम्यमित्यर्थः। यथात्वदभिरमिता हितीया जगत्य दहितीयेव ।
अनुमतिरप्यननुमतिस्ति धिरतिथिमें निशाऽप्यनिशा ॥ ७ पत्र विरोधाभासेन तव प्रकतवैकत्यकारिणी काऽपि शतिरस्तीति । 'हितीया' सपनीत्यर्थः, प्रतो मे ममा'नुमतिः' कलोनचन्द्रा पूर्णिमातिथिरनुमतिहीना सती 'अतिथि'रागतेत्यर्थः । निशाऽपि भेनिशा शाखस्य. प्रभातेवासीदित्यर्थः। पर्यायप्राप्ताऽपि मै पूर्णिमातिथिस्त्वयाऽननुमतिः कता अनाहतेति मम जीवनमेव व्यर्थमिति व्यङ्ग्यमस्फुटम् । 'प्रतिपदमह. मप्रतिपदमुपागता त्वत्प्रभावेने ति चेड्डनिरेव-प्रतिपदं प्रतिव्यवसायमप्रतिपदमप्रतिपत्तिमहमुपागतेत्यर्थः ।. . सन्दिग्धप्राधान्य यथा
हे भद्र भाद्रपदमासचतुर्थिकेन्दो ! तुभ्यं नमोऽस्तु न कदापि मयाऽसि दृष्टः । श्यामेन तेन कतमेन नवेन यूना
साकन्तथाऽपि मम किं प्रथितः प्रबादः (च) ॥ ८ त्वदमिरमिभेति-अत्र 'हितीयाऽ"दितीया' 'अनुमति"रननुमति'रिति सर्वत्र शब्द विरोधमानं, तेन विरोधाभासेन तव प्रतवैकत्यकारिणी शक्तिरस्तीति परिहासो यङ्गाः।. वास्तवार्थस्तु-दितीया मम सपत्नाहितीयाऽभत्, त्वद्दत्तसौभाग्यादिति भावः। 'कलाहीने साऽनुमति रित्यभिधाना'दनुमति'पदं कलाहौन चन्द्रयुक्त पूर्णिमाबोधकम्। यथा चागामियां पूर्णिमायां मया सह तव सङ्गोऽवश्यम्भावीति त्वयैव पूर्व सम्मतिर्दत्ता, अधुना सा मम पूर्णिमा तिथिस्तवानुमतिहीना सत्यतिथिस्तादृशतिथिभिन्ना भूत्वाऽगतेत्यर्थः । 'अनिशा'
(च) सन्दिग्धप्राधान्यमिति-किं तावहाच्य प्रधानसत बङ्गामिति संशयो यत्र नापाक्रियते यथा 'हे भद्र' इत्याद दाहृते पये। भाद्रचतुर्थी चन्द्रो 'नरचन्द्र' इत्यादि लौकिकपरिभाषया गीयतेऽस्मद्देशीय:-दर्शनापवादनिराकरणार्थ कृपा चरितसंघटित स्यमन्तकहरणास्थ नं पुराणवर्णितं श्रूयते; असमर्थपक्षे तत्सूचकं शोकमान सिंहः प्रसेनमवधोदित्यादि पढ्यते, जलगण्डूषं च दृटनरचन्द्रेन जनेन रह्यते इति च रीतिः । अत्र मूलत: लोकसंस्कार:-सच नैकान्तिको हेतुरिति । गोप्याः विदितकणानुरागाया: समाजलचितख चापललवमपञ्जवानाया नएचन्द्रसद्दिश्य खगतोक्ति.। मम दुरदृष्टविलसितमेतत् पिशुनर्जने१विनयनिदर्शनत्वेन ख्याप्यत इत्यही कारणनिठुरो जातिवर्ग:। ..