SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ चतुर्थकिरणः। १०८ यथा वा मुग्धे ! परिहर मानं मानय वचनं प्रियालिबन्दस्य । यौवनमिदमम्भोरुहदलजलबिन्टूपमं विद्धि ॥ ४ अत्रापि विप्रलम्भशृङ्गारध्वनिः शान्तरसस्याङ्गम्। 'मर्चय यौवनकुसुमै देवं कुञ्जेचर कमपी'त्यु ते ध्यनिरव स्यात् । . बाचपोषकं यथा काहं गोधवधूः, स्मरायुतजयी गोपेन्द्रसूनुः क वा, साई तेन रतिर्ममाभवदिति भ्रान्तै ः परं भव्यते । इत्येवं गुरुकर्णगोचरतया सख्या समं निर्मितां वाणीमन्यथयाञ्चकार पुलकी गण्डः कुरङ्गीदृशः (घ) ॥ ५ अत्रा'न्यथयाञ्चकार' त्यस्य वाच्यस्य गण्ड स्य पुलकितत्वं [प्रपोषकम् । 'इत्येवं गुरुकर्णगोचरतया सख्या समं जल्पने रोमाञ्चोकिरमञ्चलेन सुसुखी गण्डस्थलीमागोत् ॥' इतुत ध्वनिरीव स्यात् । यथा वा-- काठिन्यं गुण एव येन भवती कान्तस्य केशग्रह नेहो दूषणमेव येन लभते दैपी दशा दग्धताम् । सग्ध इति-यौवनमिदं कमलदलम्यजलबिन्दुवनश्वरं विद्वोत्यनेन शान्तरमो मुख्य यङ्गाः, तस्याङ्ग टङ्गाररसः, तेनायं ध्वनिर्गणीभूतो ज्ञेयः। काहमिति-गोपानामिन्द्रस्य राज्ञः पुनस्तत्रापि स्तरायुतजयो कोटिकन्दर्पतोऽपि सुन्दरः स श्रीकृष्णो वा क। एवं तस्य प्रजा कश्चिन्निकटो गोपस्तस्य वधूः तत्रापि तस्याग्रे रूपाऽहं वा क इति वाकप्रयोगकाले 'कृया' शब्दोचारण जातो यो गाहदेशे पुलक: स एव सख्या समं निर्मिती वाणीमन्यथयाञ्चकार मिथ्याभूताचकार। गण्डस्थली कथम्भ ता:-रोमाञ्चोकिरं रोमाञ्चयाप्तामिति यावत् । . (घ) स्मरायुतजयोति-श्रीकृष्णः श्रीमद्भागवतपुराणे 'कोटिकन्दर्पदर्प इत्यादिना, रासाध्यायां वर्णितः । तत्र टीकाकृतां वैशावगोखामिचरणानां विश्वनाथ चक्रवर्तिप्रभृतीनां याख्खैव 'साई तेग रतिर्ममामवदिति भ्रान्तरित्यावंशस्य सुतरां प्रकाशिका। अब वाचस्य सिद्धिरेव यनयाधीनेति वाच्यप्रपोषकत्वम् । 'गुरुकर्णगोचरनये ति खवचनस
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy