________________
६
अव्ययीभावस्य यथा
अलङ्कारकौस्तुभः ।
कत्यायान्ति कति प्रयान्ति कति वा तिष्ठन्ति मूर्त्ता व प्रौढ़ानन्द महोत्सवा यदितरे श्रीहारकायाम्पुरि । स्त्रीरत्नैरनुस धरत्ननिकरं निश्चिन्त माक्रीड़त
स्ते याताः किल वासरा मम सखे ! येषु व्रजे क्रीडितम् ॥ ३६
पूर्वनिपातस्य यथा
आनन्दातिशयेन विस्मृतिवशादास्तानुपूर्वीक्रमाच्छे कच्चे कशुकाङ्गनाभिरुदयत्कौतुहलं स्मारिता । श्रीराधाहरिके लिकौतुककथा प्रातः सखी मण्डले प्रत्यावर्त्तयते गतामपि निशां साचादिधन्ते च तौ ॥ ३७ अत्राल्पखरत्वेन चाञ्चितत्वेन च 'हरि' शब्दस्यैव पूर्वनिपात उचितः, तदन्यथाभावे 'श्रीराधे 'ति पूर्वनिपातो हि तस्या वैदग्धातिशयद्योतकः । इति पदांशाः । रचनाया वर्णानाञ्च रीतिग्रन्ये व्यञ्जकत्वं दर्शयिष्यते । द्वारकास्थः श्रोणो मधमङ्गलमाह - हे सखे ! यद्यस्माद्दजस्थादानन्दादितरे मम
इव प्रौढ़ानन्दमहोत्सवा दारकाभुवि कति वाऽयान्ति, कति वा प्रयान्ति, कति वा तिष्ठन्ति ? किन्तु येषु वासरेयु मया ब्रजे क्रीड़ितं ते वामरा दिवसा याता एव, तेघाम्पन रागमनाभावात् । मम कथम्भूतस्य–स्त्रोरत्नैः महानुसोघरननिकरं सौधरननिकर ग्राक्रोड़तः । व्यत वौष्ठायामययीभावसमास:, तेन चाष्टोत्तरशतघोड़शसहस्रसौधव्यापकत्वं क्रौड़ाया यज्यते ।
. एकदा प्रातःकाले श्रीराधाया निकटे मुहृत्पत्तमपचाणां समाजे जाते, भो ललिताद्या: सख्यः ! व्यद्यरात्रिखम्वन्धिनीं निकुञ्जराजयो लामवार्त्ताङ्कथयतेति मुहृत्पज्ञश्यामलया पृष्टा ललिताद्याः कथयितुम्प्रवृत्ता ग्रपि तदानीमानन्दावंशेन विलासानां कस्यचित् कस्यचित् भागस्य विस्मरणादानुपूर्वौक्रमेण यश वक्तुं न शेकुस्तदेव गृहपालिताः शुकाङ्गना रानौ कुनमध्ये दृष्टचरौं समस्तलीलां यथास्थितानुपूर्वीक्रमेण ताः स्मारयन्ति स्मेत्याहव्यानन्देति । व्यानन्दातिशयेन ललितादीनां जाता या विलासांशस्य विस्मृतिस्तया व्यस्ती यानुपूर्वोक्रमस्तस्मात्ताडयतिक्रममसहमानाभिच्छे कच्छे कशुकाङ्गनाभिः - लेका विदग्धा या कशुकाङ्गना गृहपालितशुकाङ्गनास्ताभिः उदयत्कौतुहलं यथा स्यात्तथा स्मारिता श्रीराधाकृष्णयोः केलिकथा कवीं गतामपि निशां पुनः प्रत्यावर्त्तयते, तौ राधाकृष्णावपि साच्चात्करोति । 'श्रीराधा' शब्दापेक्षया 'हरि' शब्दस्यास्यस्वरत्वात् एवं सर्वेषां वनवासिनां रचकत्वेनार्चितत्वाच्च 'हरि' शव्द स्यैव पूर्वनिपात उचितः ।
--