SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तृतीयकिरणः । क्क न भवसि महात्मन् ! ब्रूहि कष्टासवोऽमी त्वदनुसरणपान्थाः क गठ एव भ्रमन्ति ॥ १३ (ढ) . अत्र कविनिवडानुरागिवाला वकी। अस्या: प्रोढ़ोतो शब्दप्रत्यक्षानुभव. रूपं प्रमाणत्रयं परस्परव्याहतमपि सर्वमेव प्रमाकरणम् । न कुत्राप्यप्रामाण्य मिति वस्तु, तेन च त्वं व्यापकोऽसीति वस्तु, तेनैकग्य मानुगत. वाहिरोधे विरोधालङ्कारो व्यतिरेको वा । ‘क नु भवमो'ति प्रश्नेनं सन्देहालङ्कारः, तेन 'महात्मनि'ति कदाचिद्यदि न ब्रूषे, तदा कपटी त्वमिति हेत्वलङ्कारः। तेन 'कष्टामवोऽमी त्वदनमरण पान्थाः कण्ठ एव भ्रमन्तीति, प्राणाल्वदनुसरणे तव पश्चाद्गमने पान्था: पथिका: मन्तस्त्वदामिप्राप्य- खम्यानन्त्यका कण्ठ एव भ्रमन्ति। अत्र यद्यपि लोकयवहाराकव्यक्तरेकम्मिन् क्षणे स्थलनयवर्तित्वस्यामम्भवेन तज्ज्ञानस्यासम्भवात् प्रौठोक्तिस्तथाप्यचिन्ताश्वर्य श्रीकृष्णा एकक्षणे स्थलनयन्वर्तित्वं नासम्भवमित्याह-अस्या: प्रोटोक्ताविति । प्रमाण वयं परस्पर याहतं, एकक्षणे स्थलत्रयत्तित्वस्य प्रमात्मकज्ञानजननेऽसमर्थमपि सबमेव प्रमाणत्रयं प्रमाकरणम्। कृष्णे न कस्यापि वस्तुनोऽमम्भवः, तो न कुत्राप्यप्रामाण्यमिति वस्तु व्यय वस्तुरूपमेको भेदः। पुनस्तेन व्यापकत्वरूपवस्तुनैकस्य परिच्छिन्नस्य सर्बत्रानुगतत्वविरोधेन विरोधालङ्कारः। यद्यपि परमेश्वरत्वेन नायं विरोध (9) इलाच्यते, तथापि यतिरेकालङ्कारस्तु भवत्येवेत्याह-यतिरेको वेति। एतादृशः पुरुषोऽन्यो नास्तीति - पुरुषान्तरादिलक्षणोऽयमिति यतिरेकालङ्कार इत्यर्थः। तथा च वस्तुयङ्गोऽलङ्कार इति हितोयो भेदः। तेन सन्देहालङ्कारेण-तथा च मत्सन्देहनिवर्तकं वाक्यं यदि न घे तदा त्वं न महात्मा किन्तु कपटौति हेत्वलङ्कारः। तेनालङ्करयङ्गयोऽलङ्कार इति तीयो भेदः । तेन हेत्वलङ्कारेण मत्प्राणा: कण्ठ एव घूर्णन्ते, अतो निर्णीय कथ्यतामिति वस्तु यङ्गाम्। (८) पद्यमेतत् कविकर्णपूरगोस्वामिनो गुरोः सुग्रहौतनाम्नः श्रीमदाचार्यश्रीनाथस्य । अयमेवावस्थाविनिवेशः प्रेमोन्माद इति वैष्णवर्गीयते । श्रीराधाभावभावितानां श्रीकृष्ण चैतन्य चरणानां · नीलाचलवर्तिनामियमेवावस्था तचरितेघु प्रकटिता। एवमपि लोके नायकनायिकादयः खदयितानासुदन्तादिग्रहणायापरनिर्दिष्टदेशादिमागणं तथा तदात्मीयतो संवादसद्भावाद्यांकासन्ते, पश्चात्त विरहयाकुला: 'प्रासाद सा पथि पथि च सा पडत: सा पुरः सा पर्यत मा दिशि दिशि चा से'त्यादि जस्पितमालापयन्तः मनःस, अन्विष्यन्तोऽपि नाप्नवन्तः स्वभवने खन्मिन्नेव वा प्रतिनिवर्तन्त । (9) 'यदि परमेश्वरत्वे नायं विरोधः' इति (क) पुस्तके, 'यद्यपि परमेश्वरत्वेन चार्य विरोधः' इति (ङ) पुस्तके पाठः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy