________________
तौयकिरणः।
. स्वविपरीतार्थेनाक्रान्तं यथासौभाग्यमेतदधिकं मम नाथ कृष्ण ! प्रागौम्ममातनि सुखं प्रणयेन कीर्तिः। दृष्टश्चिरादसि कपापि तवेयमुच्चैनै स्मर्यते न भवतात्मगृहस्य मार्गः ॥ ३
अत्र 'सौभाग्य'मित्यसौभाग्यं, 'सुख'मिति दुःखं, 'कोतिरकीर्तिः, 'कपा'ऽकपा, 'आत्मरहस्येति परग्रहस्य खविपरीतेनाकान्तम् । (घ)
ध्वनिर्यस्त्वभिधामूलस्तव वाचा विवक्षितम् । तथापि व्यङ्गानिष्ठं स्वात् स च हैविध्यमृच्छति । कोऽपि लक्ष्यक्रमव्यङ्ग्योऽलक्ष्यव्यङ्गाक्रमोऽपरः ॥ ३८ का
अभिधामूलध्वनौ तु विवक्षितमपि वायं व्यङ्ग्यनिष्ठम् । स च ध्वनिमय व्यङ्ग्यक्रमोऽलच्यव्यङ्ग्यक्रमश्चेति हिविधः-लक्ष्य क्रमप्राप्तं व्यङ्गं यत्र स तथा, ___ काचित् खण्डिता श्रीकृष्ण प्रति मोलण्ठवचनमाह-एतत्तवागमनं ममाधिकसौभाग्य मधिकमौभाग्यजनकमित्यर्थः। त्वविच्छेदे मम प्राणे: कर्तृभिः सुखमतनि विताचक्रे । एवं मदिघयकेण तव प्रणयेन मम कीर्तिरतनि । चिराहहुकालानन्तरं त्वं दृशोऽसि, तेन मयि कपाऽपि (4) त्वयातनि। मदहं तवात्मएह, तादृशात्मरहस्य मार्गखया स्मयंत इति न, अपि तु स्मयंत एव । अत्रेति-'सौभाग्य'पदस्यासौभाग्ये लक्षणा, 'सख'पदस्य दुःखे लक्षणा। एतादृशोऽपि यस्मात् प्राणा न निर्गतास्तत एव मत्प्राणा मछुःखदायका इति भावः। मदाहं तव परग्रह, न तु स्वरहम। सर्वत्र विरलक्षणाभिर्मविषये त्वं प्रेमशून्य इत्यर्थो यज्यते। तथा च खस्मिन्नायकस्य प्रेमशून्यत्वरूपो यङ्गो लक्षणामूलः, तथा वाच्यार्थस्य तिरस्कार: स्पट एवेति भावः। तत्सेवायां तत्परता च परानन्दाय मोक्षायैव च। विदतिः खलु माधUत्मा, सौढदस्य नवनवत्वं नित्यमभ्यर्थनासाधुत्वाय, अतो यङ्गयार्थपरिपुष्टिः। लक्षणामूलोऽयं धनिर्यथा तथोपरिधादर्शितमिति ।
(घ) इदमेवान्यैरत्यन्ततिरस्कृतवाच्यमिति कथ्यते। उदाहरणान्तरे च 'नि:श्वाखान्य इधादर्शश्चन्द्रमा न प्रकाशति' इत्यन्त रामायणपद्यं, 'या निशा सर्वभूतानां तस्या जागति संयमी' इत्यादि भगवद्गीताशोकञ्च। लक्षणामूलध्वनिपरिग्रहेन लक्षणान्वयन्वातिरेकानु विधायित्वमेवास्य वनेनिदानमिति पक्ष: स्वीकृतः। निरूपलक्षणावत्पदघटितकाचीय ध्यनिरेवानाङ्गोकत पति, अन्यथा तु गुणीभूतथङ्गत्वमस्फुट-सन्दिग्धप्राधान्य-तुल्यप्राधान्यादिसंबकं याहतं स्पादित्यनुपदमेव मूलत: स्फटीभविष्यति।
__'महतो कपापि' इति (क) (छ) पुस्तकयो: पाठः।