SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ fatafaरण: । R अत्र न केवलं कुसुमभाजनेनैव पूर्णेनागमिष्यसि, अपि तु पूर्णेन मनो रथेनापीति नल्काकुद्योत्यम् । देशवैशिष्टय यथा जउथासौपरसिसिरा कमलबणीपपवधूप किसलयमा । (च) a जह बल्लीघरपत्नी धस्मा पेक्खति तं देनं ॥ १० देशवैशिष्टयश्लाघया कृष्णेन सह तत्र मां रमयेति सखीं प्रति काचित् खमनोरथं प्रकाशयति । कालवैशिष्टं यथा - एहि जलहरसमए रमणिज्जा रचणबलहीन । णिबडन्तबारिधारा गहीरतर मुहर गब्भकुहराओ ॥११ अत्र क कृष्णमानेष्यामीति सङ्केतमिङ्गितेन पृच्छन्तों सखीं प्रति नेदानों कुञ्जो रमणीयः, अपि तु प्रकृतं वलभौभवनमेवेति कालवैशिष्टेशन व्यङ्ग्यम् । आदिशब्दात् प्रसिद्धिवैशिष्टय यथा करकिशलयलीलाम्बुजनिमोल नोमीलनातिकुतुकिन्या । दक्षिणमक्षि मुरारेः पिधीयते मुच्यते च सिन्धुजया (भा) ॥१२ प्रत्यागमिष्यसि त्वं न केवलं भाजनेन पूर्णेन ॥ नच्पदोच्चारणे या काकुलिया द्योब'मपि तु पूर्णेने 'ति ध्वन्यर्थरूपं वस्तु । जउणेति । यमुनाशीकरशिशिरा कमलवनीपवनघतकिशलयाग्रा । यन वल्लीपती धन्याः प्रेचते तं देशम् ॥ वल्लोभिर्निर्मितानि कुञ्जरहाणि तेषां पक्षीसमूहो यत वृन्दावनदेशे तिष्ठति तं देशं धन्या जनाः पश्यन्ति । एव्हिमिति । इदानीं जलधरसमये रमणीया रत्नवलभ्यः । निपतवारिधारागभीरतरसुखरगर्भकुहराः ॥ यत्न वलभीशब्द: 'वालाघर' ( चिलेर छाद) इति प्रसिद्धः सब्बों परिस्थगृहविशेषवाचकः । निपतदारिधारया गभीरतरसुखरा घोरशब्दविशिष्टाः कुनगरछिद्राः । एतेन कुञ्जस्यारम गौयत्वमुक्तम् । (अ) व्यापि पूर्ववत् द्वितीयपादे एकस्या कलाया व्यतिरेकान्न छन्दोभङ्गः, 'नइ दोहो बिच्म बस्सो लहुजीहा पढ़द्द हो सो वि लह' इत्यभिधानात् । 'कमलवखीयन स्कारपठने तु नाधिकमात्वम् । 'कृदिकारादक्तिन' इति गवसले स्वत्वमपि सम्भवति । (मा) लक्ष्मी स्त्री मिथो वदन्ये मदिति साहिबकौमुदीटीकायां कृष्णामन्दिग्धाम्
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy