SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ [वृत्तिकृत्प्रशस्तिः ] कोट्यस्त्रयोदश-द्वाचत्वारिंशल्लक्षकाः नगाः । भूः सहस्राणि षड्विंशत्यग्रा सप्तशती पुनः ॥ १ ॥ प्रस्तारपिण्डसंख्येयं विधृता वृत्तमौक्तिके । बोधनात् साधनाल्लभ्या येषां नालस्यवश्यता ॥२॥ उद्दिष्टादिषु वृत्त मौक्तिकमिति व्याख्यातवान् श्वेत सिक्, श्री मेघाद्विजयाख्यवाचकवरः प्रौढ्या तपाम्नायिकः । यत्सम्यग्विवृत्तं न वाऽनवगमान्मिथ्याधृतं सज्जनै स्तत्संशोध्य शुभं विधेयमिति मे विज्ञप्तिमुक्ताला ॥३॥ समित्यर्थाश्वभू १७५५ वर्षे, प्रौढिरेषाऽभवत्श्रिये । भान्वादि विजयाध्यायहेतुतः सिद्धिमाश्रिता ॥४॥ इति श्रीवृत्तमौक्तिक दुर्गमबोध श्रीरस्तु । बाचकपाठकानाम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy