________________
[वृत्तिकृत्प्रशस्तिः ]
कोट्यस्त्रयोदश-द्वाचत्वारिंशल्लक्षकाः नगाः । भूः सहस्राणि षड्विंशत्यग्रा सप्तशती पुनः ॥ १ ॥ प्रस्तारपिण्डसंख्येयं विधृता वृत्तमौक्तिके । बोधनात् साधनाल्लभ्या येषां नालस्यवश्यता ॥२॥
उद्दिष्टादिषु वृत्त मौक्तिकमिति व्याख्यातवान् श्वेत सिक्,
श्री मेघाद्विजयाख्यवाचकवरः प्रौढ्या तपाम्नायिकः । यत्सम्यग्विवृत्तं न वाऽनवगमान्मिथ्याधृतं सज्जनै
स्तत्संशोध्य शुभं विधेयमिति मे विज्ञप्तिमुक्ताला ॥३॥ समित्यर्थाश्वभू १७५५ वर्षे, प्रौढिरेषाऽभवत्श्रिये । भान्वादि विजयाध्यायहेतुतः सिद्धिमाश्रिता ॥४॥ इति श्रीवृत्तमौक्तिक दुर्गमबोध
श्रीरस्तु । बाचकपाठकानाम् ।