SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प० ३३ ] ६. विरुदावली - प्रकरण निनिन्द निजमिन्दिरा वपुरवेक्ष्य यासां श्रियं, विचार्य गुणचातुरीमचलजा च लज्जां गता । लसत् पशुपनन्दिनीततिभिराभिरानन्दितं, भवन्तमतिसुन्दरं व्रजकुलेन्द्र वन्दामहे | रसपरिपाटी स्फुटतरुवाटी मनसिजघाटी प्रियनतशाटी'. हर जय वीर ! सम्भ्रान्तैः सषडङ्गपातमभितो वेदैर्मुदा वन्दिता, सीमन्तोरि गौरवादुपनिषद्देवीभिरप्यर्पिता । नानम्रं प्रणयेन च प्रणयतो तुष्टामना' विकृतो', मृते मुरलीरुतिर्मुरिपोः शर्माणि निर्मातु न: । सविरुदं वञ्जुलमिदम् |२८| २६. अथ कुन्दञ्चण्डवृत्तम् द्वितीयषष्ठी मधुरौ श्लिष्टो वा क्वापि तो यदि । स्याताम् भजी तदा कुन्दम् [ व्या०] एतदुक्तं भवति । यदि द्वितीयषष्ठौ वर्णों मधुरौ - परसवर्णो क्वापि पदे श्लिष्टो वा, तौ वर्णो स्याताम् । श्रथ च भजी - भगणजगणौ भवतः, तदा कुन्दं इति नाम चण्डवृत्तं भवति । षडक्षरमिदं पदम् । पदविन्यासस्तु पूर्ववत् । यथा नन्दकुलचन्द्र लुप्तभवतन्द्र कुन्दजयिदन्त दृष्टकुलहन्त रिष्टसुवसन्त मिष्टसदुदन्त संदलितमल्लि - कन्दलितवल्लि - गुञ्जदलिपुञ्ज-मञ्जुतरकुञ्ज [ २४७ लब्धरतिरङ्ग हृद्यजनसङ्गशर्मलसदङ्ग हर्षकृदनङ्ग मत्त परपुष्ट- रम्य कलघुष्ट गन्धभरजुष्ट पुष्पवनतुष्ट कृत्तखलक्ष * युद्धनयदक्ष १. गोवि. प्रियनवशाटी- । २. गोवि. हृष्टात्मना । ३. गोवि. भिष्टुता । ४. गोवि यक्ष ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy