________________
५० २६ - २८ ]
९.विरुदावली-प्रकरण
[ २४१
प्रभवदनन्तप्रियसख सन्तस्त्वयि रतिमन्तः स्वमुदहरन्त ] प्रभुवर नन्दात्मज गुणकन्दासितनवकन्दाकृतिधर' कुन्दामलरद तुन्दात्तभुवन वृन्दावनभवगन्धास्पदमकरन्दान्वितनवमन्दारकुसुमवृन्दाचितकच वन्दारुनिखिलवन्दारकवरबन्दीडित विधुसन्दीपितलसदिन्दीवरपरिनिन्दीक्षणयुग नन्दीश्वरपतिनन्दी
हित जय वीर ! स्मितरुचिमकरन्दस्यन्दि वक्त्रारविन्दं,
तव पुरुपरहंसान्विष्ट गन्धं मुकुन्द । विरचित पशुपालीनेत्रसारङ्गरङ्ग,
मम हृदयतडागे सङ्गमङ्गीकरोतु । अम्बरगतसुरविनतिविलम्बित
तुम्बरुपरिभविमुरलिकरम्बित [-] १. पंक्तिचतुष्टयं नास्ति क. प्रतौ । २. गोवि.धतिधर। ३. ख. पंक्तिरिय नास्ति । ४. गोवि. परिचित ।