SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २०६ ] वृत्तमौक्तिक-द्वितीयखण्ड [प०१६ - १८ एकस्वरोपसर्गेण विच्छेद: श्रुतिसौख्यहृत् । यथा पिनाकपाणिं प्रणमामि स्मरशाशनम् ॥ १६ ॥ इत्यादि, कविकल्पलतायां वाग्भटनन्दनेन देवेश्वरेणाभ्यधायि । छन्दोमञ्जयाँ 'तु यतिजिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ॥ १७ ॥ इति सामान्यलक्षणमुक्तम् । किञ्च क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः, पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासी स्वरविहितसन्धिः श्रयति तां, यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ।। १८ ।। इति छन्दोगोविन्दे' गङ्गादासेनाप्युक्तमित्युपरम्यते । इति सर्वमङ्गलम् । इति श्रीवृत्तमौक्तिके वातिके द्वितीयपरिच्छेदे यतिनिरूपण-प्रकरणं सप्तमम् । १. क. ख. सौख्यकृत् । *टिप्पणी-१. छन्दोमञ्जरी, प्रथमस्तबक, प० १२, १३ । .२. 'गोविन्दे' इत्यस्य स्थाने 'मञ्जयाँ' इति पाठ एव समीचीनोऽस्ति गङ्गादास. कर्त्तत्त्वात्।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy