SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ०१ - १७ ] ६. वैतालीय - प्रकरण [ व्या०] विषमंरेव चतुभिरापातलिकापदैर्न लिनाख्यं वैतालीयमित्यर्थः । यथा कुञ्चितकेशी नलिनाक्षी, स्थूलनितम्बा रुचिकान्ता । पद्महस्ता रुचिरोष्ठी, गोष्ठीरसिका परिणेया ॥ & ॥ इति नलिनाख्यं वैतालीयम् ५. श्रथापरं नलिनम् समचरणैरपि चान्यदुदीते ॥ १० ॥ [व्या०] समेरेव चतुभिरापातलिकापावैरपरं नलिनं भवतीत्यर्थः । यथा पङ्कजलोचनमम्बुददेहं, बालविनोद - सुनन्दितगेहम् । पद्म शम्भुकृतस्तुतिमीशं चिन्तय कृष्णमपारमनीषम् ।। ११ ।। इति श्रपरं नलिनाख्यं वैतालीयम् ५. ६. श्रथ दक्षिणान्तिका वैतालीयम् द्वितीयलस्यान्त्ययोगतः, पदेषु सा स्याद् दक्षिणान्तिका ॥ १२ ॥ [व्या०] द्वितीयलघोरन्त्येन - तृतीयेन योगतश्चतुर्षु पादेषु यत्र सा दक्षिणान्तिका इत्यर्थः । प्रतएव शुद्धवैतालीयस्य विषमपदेर्द क्षिणान्तिका, समपदेरुत्तररान्तिका इति शम्भुरप्याह । यथा aat मरुद्दक्षिणान्तिको, वियोगिनीप्राणहारकः । प्रकम्पिताशोक चम्पको, वसन्तजोऽनङ्गबोधकः ।। १३ ।। यथा वा ममप्रत्युदाहरणम्' नमोऽस्तु ते रुक्मिणीपते, जगत्पते श्रीपते हरे । भवाम्बुधेस्तारयाशु मां, विधेहि सन्मति शुभाम् ॥ १४ ॥ इति दक्षिणान्तिका वैतालीयम् ६. ७. अथ उत्तरान्तिका वैतालीयम् शुद्ध वैतालीयस्य समपदैरुत्तरान्तिका ।। १५ । यथा · सहसा सादितकंसभूपति, धृतगोवर्द्धनशैलमुद्ध रम् । यमुनाकुञ्जविहारिणं हरि, यदुवीरं कलयाम्यहर्निशम् ॥ १६ ॥ इति उत्तरान्तिका वैतालीयम् ७. [ १९७ ८. श्रथ प्राच्यवृत्तिः तुर्यस्य तु शेषयोगतः, प्राच्यवृत्तिरिह युग्मपादयोः ॥ १७ ॥ १. ख. ममै ( वो) दाहरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy