SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १४२ ] यथा यथा वृत्तमौक्तिक - द्वितीयखण्ड १९६. श्रथ पद्मकम् रचय नगणं सं तस्यान्ते धेहि पश्चान्मकारं, तदनु चरणे तस्य द्वन्द्वं कारयाशु द्विहारम् । समुनिविधुभिः पादे छिन्नं पिङ्गलेन प्रयुक्त, कलय हृदये छन्दः श्रेष्ठं पद्मकं वृत्तसारम् ॥। ४३७ ॥ प्रयमिह पुरः पारावार: चेतसा गम्यपारः, सपदि सहितः पादः सङ्घर्भाषणो वीचिहस्तैः । कपिगणमहासेना चेयं पारमुत्प्रेक्षमाणा, रचय यदिह न्यायं शीघ्रं वानराणां पतेः तत् ॥ ४३८ ॥ इति पद्मकम् १६६. १६७. श्रथ दशमुख हरम् जलनिधिपरिमित नगणमिह विरचय, [ ५० ४३७- ४४० तदनु च शरपरिमितलघुमपि कलय । सकलफणिगणनरपतिरिति हि वदति, सखि ! कलय निजहृदि दशमुखहरमिति ॥ ४३९ ।। जय ! जय ! रघुवर ! जलधितरणनिपुण !, दशरथसुत ! विबुधनिकरकथितगुण सुरविमतदशवदन कुलकदनकर ! 1 सुरगणनुतचरण ! शमिह मम वितर ।। ४४० ॥ इति दशमुखहरम् १६७. अत्रापि प्रस्तारगत्या सप्तदशाक्षरस्य एकं लक्षं एकत्रिंशत् सहस्राणि द्विसप्ततिश्च १३१०७२ भेदास्तेषु कियन्तः प्रोक्ताः शेषभेदाः प्रस्तार्य समुदाहरणीया, इत्यलमतिविस्तरेण ' * । इति- सप्तदशाक्षरम् । १. ख. श्रयमपि । २. ख. पते । ३. पंक्तित्रयं नास्ति क. प्रतौ । ★ टिप्पणी १ - सप्तदशाक्षरवृत्तस्यावशिष्टप्राप्तभेदाः पञ्चमपरिशिष्टेऽऽलोडनीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy