________________
५० ४१५ - ४१६]
१. वृत्तनिरूपण - प्रकरण
[ १३०
यथा पा, कृष्णकुतूहलेविना तत्तद्वस्तु क्वचिदपि च भाण्डानि भगवत्,
प्रसादान्ताऽभूवन् प्रतिभवनमित्यद्भुतमभूत् । भयोद्यद्वलक्ष्याऽवितथवचसस्तच्चरणयो
निपेतुस्ता हस्ताहृतवसनमुक्तामणिगणाः ॥ ४१५ ॥ यथा वा, रूपगोस्वामिकृत-हंसदूतकाव्ये*दुकूलं बिभ्राणो दलितहरिताला तिहरं,
जपापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः । तमालश्यामाङ्गो दरहसितलीलाञ्चितमुखः,
__ परानन्दाभोगः स्फुरतु हृदि मे कोऽपि पुरुषः ॥ ४१६ ॥ यथा वा, श्रीशङ्कराचार्यकृत-सौन्दर्यलहरीस्तोत्रे*दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा,
दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनाऽयं धन्यो भवति न च ते हानिरियता ,
वने वा हर्पा वा समकरनिपातो हिमकरः ॥ ४१७ ।।' इत्यादि महाकविप्रबन्धेषु शतशो निदर्शनानि द्रष्टव्यानि ।
इति शिखरिणी १८८.
१८६. अथ हरिणी द्विजरसयुता कर्णद्वन्द्वस्फुरद्वरकुण्डला,
कुचतटगतं पुष्पं हारं तथा दधती मुदा । विरुतललितं संबिभ्राणं पदान्तगनूपुरं,
रसजलनिधिश्छिन्ना नागप्रिया हरिणी मता ।। ४१८ ॥ सपदि कपयः शौर्यावेशस्फुरत्करजद्विजाः,
गिरिवरतरूनुन्मृद्नन्तस्तथोत्पथगामिनः । अहमहमिकां कृत्वा वारांनिधेरतिलङ्घने',
तटभुवि गताः संप्रेक्षन्ते मुखानि परस्परम् ।। ४१६ ॥
यथा
१. क. प्रतो नास्तीदम्पद्यम् । २. ख. संबिभ्राणा । ३. स्व. लंघते । *टिप्पणी-१ श्रीरूपगोस्वामिकृत-हंसदूतम् प्रथमपद्यम्
२ शंकराचार्यकृत-सौन्दर्यलहरी पद्य ५७