SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १३२ ] यथा यथा यथा वृत्तमौक्तिक - द्वितीयखण्ड मृगगणदाह के वननदीसरः शोषके, ग्रसति तरून् विलोल निजहेतिजिह्वाशतैः । भयभरखिन्न 'डिम्भवदनं निरीक्ष्याशु यः, वदनं पपौस दिशतान् मनोवाञ्छितम् ।। ३६० ।। इति गरुडरुतम् १७७. १७८. श्रथं चकिता भिसं कर्ण हारौ कुण्डलमबले !, धारय कुसुमं पुष्पद्वन्द्वं कामिनि ! तरले ! । रूपवलयकं पादप्रान्ते स्यादिह चकिता, षड्सु च विरतिः काव्यव्यक्तिः स्मरले भविता ।। ३६१ ।। [ १० ३६० - ३६४ कामिनि ! सुघने वृन्दारण्ये नन्दय नयनं, भामिनि ! भवने भव्याकारे भावय शयनम् । शीतलपवने धन्ये पुण्ये खञ्जननयने, त्वामह कलये तल्पेऽल्पे कुञ्जरगमने ।। ३९२ ॥ इति चकिता १७८. १७६. अथ गजतुरगविलसितम् धार रौहिणेयमथ पतगवरपति, कारय वह्निमेय-नगणवरगुरुयतिम् । षोडशवर्णधारि-गजतुरगविलसितं भामिनि ! भावयेदमपि मुनियतिरचितम् ।। ३९३ ।। सुन्दरि ! नन्दनन्दनमिह धरणिवलये, मानिनि ! मानदानमपि न हि न हि कलये । भाव भावनीयगुणगणपरिकलितं, चेतसि चिन्तयाशु सखि ! मुनिजनवलितम् ।। ३६४॥ इति गजतुरगविलसितम् १७६. क्वचिद् इदमेव ऋषभगजविलसितम् * इति नामान्तरेणोक्तम् । १. व भिन्न । २. ख. सरले । ३. ख. मानगोचरसुमिह न कलये । * टिप्पणी - १ वृत्तरत्नाकरः, अ० ३, का० ६१, छन्दोमञ्जरी, द्वि० स्त० का० १४६
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy