SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ५० ३६५ - ३७० ] १. वृत्तनिरूपण-प्रकरण [ १२७ यथा यथा हृदि भावये विमलकमलनयनान्तं , जनपावनं नवजलधररुचिकान्तम् । व्रजनायिकाहृदयमधिजनितकामं , वनमालिनं सकलसुरकुलललामम् ॥ ३६५ ।। इति एला १६६. १६७. प्रथ प्रिया कुरु नगणयुगं धेहि तं भगणं ततः , प्रतिपदविरतौ भासते रगणोऽन्ततः । मुनिरचितयति'नागराजफणिप्रिया , सकलतनुभृतां मानसे लसति प्रिया ।। ३६६ ।। इदमेव हि यदि वसुयति रलिरिति संज्ञां तदाप्नोति । लक्षणवाक्ये मुनियतिरुदिता वसुकृतयतिश्च यथा ॥ ३६७ ।। कलय दशमुखारि हताखिलदानवं , मुनिजनमखपालमृषा भुवि मानवम् । सरसिजनयनान्तं शरासनभञ्जकं , कपिकुलवरराज्ञः सदा प्रियसंजकम् ।। ३६८ ।। इति प्रिया १६७. १६८. अथ उत्सवः पक्षिराज-नगणी भगण-द्वितयं ततः कारयाशु पदशेषकृतो रगणो मतः । उत्सवः फणिनागकृतः सखि ! भासते , पङ क्तिजाक्षरविरामयुतः कविमानसे ॥ ३६६ ॥ बंभ्रमीति हृदयं जलधौ तरणिर्यथा , दह्यते सखि ! तनुर्नलिनीव हिमागमे । वायुलोलकदलीव तनुर्मम वेपते , चन्दनं शुचि सरोवदिदं परिशुष्यति ॥ ३७० ॥ इति उत्सवः १६६. यथा १. यतिः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy