________________
५. ३१ - ३८]
१. वृत्तनिरूपण - प्रकरण
यथा
यथा
अथ चतुरक्षरम्
१५. ती यस्मिन् कणौं वृत्ते स्वौँ । सा स्यात् तीर्णा नागोत्कीर्णा ॥ ३१ ॥ गोपीचित्ताकर्षे सक्तम् । न्दे कृष्णं गोभिर्युक्तम् ॥ ३२ ॥ इति तीर्णा १५. 'कन्या' इत्यन्यत्र ।
१६. प्रषधारी पक्षिभासि मेरुधारि। वारिराशि वर्णवारि' ॥ ३३ ।। गोषिकोडुसङ्घचन्द्र। नौमि जन्मपूतनन्द ॥ ३४ ॥
इति धारी १६.
१७. अथ नगाणिका विधेहि जं ततो गुरुम् । नगाणिका भवेदरम् ॥ ३५ ॥ विलोलमौलिभासुरम् । नमामि संहतासुरम् ॥ ३६ ॥
इति नगारिएका १७.
१८. अथ शुभम् द्विजवरमिह यदि। विदधत, शुभमिति ॥ ३७ ॥
यथा
यथा
अशुभमपहरतु । हृदि हरिरुदयतु ॥ ३८ ॥
इति शुभम् १८. अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश १६ भेदा भवन्ति, तेषु चाद्यन्तभेदयुक्ता ग्रन्थविस्तरशङ्कयाऽत्र चत्वारो भेदाः प्रदर्शिताः, शेषभेदाः सुधीभिरूह्या इति।
इति चतुरक्षरम् ।
१. ख. वर्णवारि । *शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।