SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ५. ३१ - ३८] १. वृत्तनिरूपण - प्रकरण यथा यथा अथ चतुरक्षरम् १५. ती यस्मिन् कणौं वृत्ते स्वौँ । सा स्यात् तीर्णा नागोत्कीर्णा ॥ ३१ ॥ गोपीचित्ताकर्षे सक्तम् । न्दे कृष्णं गोभिर्युक्तम् ॥ ३२ ॥ इति तीर्णा १५. 'कन्या' इत्यन्यत्र । १६. प्रषधारी पक्षिभासि मेरुधारि। वारिराशि वर्णवारि' ॥ ३३ ।। गोषिकोडुसङ्घचन्द्र। नौमि जन्मपूतनन्द ॥ ३४ ॥ इति धारी १६. १७. अथ नगाणिका विधेहि जं ततो गुरुम् । नगाणिका भवेदरम् ॥ ३५ ॥ विलोलमौलिभासुरम् । नमामि संहतासुरम् ॥ ३६ ॥ इति नगारिएका १७. १८. अथ शुभम् द्विजवरमिह यदि। विदधत, शुभमिति ॥ ३७ ॥ यथा यथा अशुभमपहरतु । हृदि हरिरुदयतु ॥ ३८ ॥ इति शुभम् १८. अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश १६ भेदा भवन्ति, तेषु चाद्यन्तभेदयुक्ता ग्रन्थविस्तरशङ्कयाऽत्र चत्वारो भेदाः प्रदर्शिताः, शेषभेदाः सुधीभिरूह्या इति। इति चतुरक्षरम् । १. ख. वर्णवारि । *शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy