SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। ग च्छो चा परमज्झपुव्वदोतगुरुज्जू । पजुअं उरमुहलं, वसुज्जुणों गं । ., दसलहु गुरु दुलेगा। पचुविअमिह सअलकईहिं णिबद्धं ॥ ४॥ [गः षण्मात्रः चतुर्मात्राः पर-मध्य-पूर्व-द्वि-अन्त-गुरु-ऋजवः । . पन्चमात्रयुगं उदर-मुख-लं, वसु-ऋजवो गः ॥ दशलघु-गुरु-द्विलगौ । प्रचुपितमिह सकलकविभिर्निबद्धम् ॥ ४ ॥] पचुविअं उब्भडस्स [प्रचुपितमुद्भटस्य]। वासारत्तसमप्पिओ णिरणेअरूओ। पडओव्व सअलमेहपुंजसोहो॥ कुणइ असइहिअए । बहलरअणितमणिअरो गुरुतोसं ॥४.१॥ [वर्षारात्रसमर्पितो निरन्वयरूपः । पटक इव सकलमेघपुञ्जशोभः ॥ करोति असतीहृदये । बहलरजनितमोनिकरो गुरुतोषम् ॥ ४.१ ॥] एअं चेअ भणंति वा उअत्थिअउन्वं । दुगुणे तइअकममि वडमाणं ॥५॥ [एवं चैव भणन्ति वा उपस्थितपूर्व । द्विगुणे तृतीये कृते वर्धमानम् ॥ ५॥] वडमाणं रविवप्पस्स [वर्धमानं रविवप्रस्य]। सुद्धं सोम्मसहावअं समप्पिअचित्तं । णिहुअं ललहविलासिणीविअडूं। अमअरसगुरुअअंणिहुमहुरलविरं । घरघरिणिसुरअमुवलब्भइ कत्तो ॥५.१॥ [शुद्धं सौम्यस्वभावं समर्पितचित्रं । निभृतं लटभविलासिनीविदग्धम् ॥ अमृतरसगुरुकं निभृतमधुरलपनशीलं । गृहगृहिणीसुरतमुपलभ्यते कुतः ।। ५.१ ॥] . चाँ दोंतोउरगा गुरू तइज्जअपाए। अवरं पचुविअलक्खणं असेसं। सा सुद्धविराडिआ तहिं । जइ पढमगणविरइ आविसहं तं ॥६॥ [चतुर्मात्राः द्वि-अन्त-उदर-गाः गुरुस्तृतीयपादे । अपरं प्रचुपितलक्षणमशेषम् । सा शुद्धविराटिका तत्र । यदि प्रथमगणविरतिः आविषहं तत् ॥ ६ ॥] सुद्धविराडिआ सुद्धसीलस्स [शुद्धविराटिका शुद्धशीलस्य] । हत्थारोविअरुंदचंदबिंबकवोले । गुणसंभ[र]णगलंतबाहधारे ॥ थोरत्थणि मज्झखामिए । परिमिससि सससि भण कस्स कए णं ॥६.१॥ [हस्तारोपितविस्तृतचन्द्रबिम्बकपोले । गुणसंस्मरणगलद्वाष्पधारे ।। स्थूलस्तनि क्षाममध्यके । परिमृशसि श्वसिसि भण करय कृते ननु ॥ ६.१ ॥] आविसहं ललिअसहावस्स [आवृषभं ललितस्वभावस्य] । दुक्खे दुक्खिअओ सुहम्मि वडिअसोक्खो। हरिणो जह समवडिअम्मि चंदे॥ चंदस्स तहा ण तेत्तिअं । परिहरइ णिअअपइइं किमणुज्जु ॥ ६.२॥ १ इति पूर्वार्धम्. २ अष्टौ लववः. ३ दो लो गौ. ४ प्रचुपितम्. ५ निरन्वयरूप: असंबद्धस्वरूपः पटक इव. ६ प्रचुपितमुपस्थितपूर्वम्. ७ निभृतमनुत्कटम्. ८ चगण: तत्र द्विगुरुरन्तगुरुर्मध्यगुरुर्गुरवस्तृतीये पादे. ९ परिमृशसि श्वसिषि.. १० अनृजुः..
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy