________________
१.६४-६६.३]
स्वयंभूच्छन्दः। [अत्रत्यलध्वधिकलघवश्चत्वारः पिपीडिकायां; नव करमे।
भवन्ति चतुर्दश पणवे मालावृत्ते ततः पञ्च ॥ ६६ ॥] सा पिपीडिआ तिलोअणस्स [पिपीडिका त्रिलोचनस्य । अन्वो गिम्हे उण्हा वाआ दिवसअरकिरणवणदवभरिमा
___ जलंति दिसामुहा वासारत्ते दूसंचारा णवजलअजणिअजलवहलपहा णिरंतरकद्दमा । हेमंते ओसंदीभावा घणतुहिणपवणपडिपहअदुमा ण देति पवेसों णाहाहो कत्तो दे जत्ता अणुहवसु सुहअ सइ सुरअसुहं
रसाअणसंणिहं ॥ ६६.१ ॥ [अम्वो ग्रीष्मे ऊष्णा वाताः दिवसकरकिरणवनदवभृतानि ज्वलन्ति दिशामुखानि
वर्षाराने दुःसंचाराः नवजलदजनितजलबहलाः पन्थानः निरन्तरकर्दमाः। हेमन्ते अवश्यायार्दीभावाः घनतुहिनपवनप्रतिप्रहतद्रुमाः न ददति प्रवेशकं
नाथ अहो कुतस्ते यात्रा अनुभव सुभग स्वयं सुरतसुखं रसायनसंनिभम् ॥६६.१॥] करहो सुद्धसीलस्स [करभः शुद्धशीलस्य]। खामा सामा सासुकंपा मुहकसणकढिणपरिमलिअघुसिणमसिण
थणजुअलं भुआहि णिरंभिऊ कामाअत्ता पेमुम्मत्ता चलरमणकणिररवमुहलरसणिआविहसणिआ
इमा। घोल्लाव्वेंती केसामेलं वरसुरहिकुसुमरअमिलिअभसलमुहलिआ
विसंठुलगत्ति तुझं मुद्धा मग्गालग्गा समसलिलकलिअ करधरिअसि ढिल
__ रसणिमा जणेण प्रहासिआ॥६६२॥ [क्षामा श्यामा श्वासोत्कम्पा कृष्णमुख-कठिण-परिमलितघुसृणमसणस्तनयुगलं ।
भुजाभ्यां निरुध्य कामायत्ता प्रेमोन्मत्ता चलरमणक्वणनशीलरवमुखररशनिकाविभूषणा इयम् । घूर्णयन्ती केशपाशं वरसुरभिकुसुमरजोमिलितभ्रमरमुखरिता विसष्ठुलगात्रिका तव मुग्धा मार्गालमा श्रमसलिलकलिता करधृतशिथिल
रशनिका जनेन प्रहासिता ॥ ६६.२॥] पणवो सुद्धसहावस्स [पणवः शुद्धस्वभावस्य । संदो रुंदो कुंदच्छाओ सरअघणतुहिणकमलवणकुमुअहरहसिअसिअ
तणू ससंककरुज्जलो तारो पारावारप्पारो धवलिअजलथलगअणजणसमभुअणअलपरि
सरप्पसाहिअदिम्मुहो। १ पन्थानः. २ अवश्यायाीभावाः. ३ निरुध्य. ४ नितम्ब. ५ प्रतिवनवत्. ६ घूर्णयन्ती. ७ तारं. ८ पारावारवदपारं.