________________
२०
स्वयंभूच्छन्दः।
[उक्तादिविधिः द8 सालत्तं चरणजुअलं सत्थरे पंथिअस्स
अव्वो किं एअं णवर गलिअं कंकणं वंदणेढें । अज्जं ऊढाए उअह चरिअं माउआए वहूए ___ अम्हाणं जेट्टा भणिअ सणि वंदिअं पंसुलीए ॥४५.१ ॥ [दृष्ट्वा सालक्तकं चरणयुगलं स्रस्तरे पथिकस्य ____ अन्वो किमेतत् केवलं गलितं कङ्कणं वन्दनार्थम् । आर्य ऊढायाः पश्यत चरितं मातृकाया वध्वा
अस्माकं ज्येष्ठा भणित्वा शनैर्वन्दितं पांसुल्या ॥ ४५.१ ॥]
इसुर्रेसलगा मज्झज्जू दोप्पा गं च साणंगलेहा ॥४६॥
[इषुरसलगाः मध्यर्जुको द्वौ पञ्चमात्रौ गश्च सानङ्गलेखा ॥ ४६॥] अणंगलेहा जणमणाणंदस्स [अनङ्गलेखा जनमनोनन्दस्य] ।
कणअमइआ अम्हेक्काजाई वढिमा एत्थ अम्हं
कमलमउ कत्तो संपत्तं कुंडलं गंडदेसं । उअह अहअं पाएणालिद्धं णिव्विसेसा हआसा
कहइव जणे सोपणाउण्णं णेउरं ओरसंतं ॥ ४६.१॥ [कनकमयी आवयोरेका जातिमहत्त्वमत्र मम
कमलमृदुकं कुतः संप्राप्तं कुण्डलं गण्डदेशम् । पश्यताहं पादेनालीढं; निर्विशेषा हताशा
कथयतीव जने शोकेनापूर्ण नूपुरं उपरसत् ॥ ४६.१ ॥] दी(दि)ही समत्ता ॥१८॥ अइदी(दि)ही वोत्तव्वा । [धृतिः समाप्ता ॥१८॥ अतिधृतिर्वक्तव्या ॥]
छो चा तिण्णि दुपा दआरणिहणा सव्वंतमज्झंतगा। लंतो लंतगुरू जहिं च तमिणं सद्दूलविक्कीडिअं ॥४७॥ [षण्मात्रश्चतुर्मात्रास्त्रयो द्वौ पञ्चमात्रौ द्विमाननिधना सर्वान्तमध्यान्तगाः ।
लान्तो लान्तगुरू यत्र च तदिदं शार्दूलविक्रीडितम् ॥ ४७ ॥] . सद्दलविक्कीडिअं सीलणिहिस्स [शार्दूलविक्रीडितं शीलनिधेः] ।
किं सेअद्दिसिरं जआँ दससिरं हंतुं गओ राहओ ___ आणीअं कइणा पअंडगइणा सेउसँ केणंपि हु। चिंतंते च सआ णहंगणगआ दट्टण "ज खेचरा
कत्तो सामलए गिरिम्मि मलए सिंगं ससंकुज्जलं ॥ ४७.१ ॥ १ दृष्ट्वा. २ वन्दनÉ Ms. Is it वंदनट्ठम् ? ३ इत: पांसुलावचनम्. ४ क्रमेणान्वयः. ५ मध्यलघू. ६ शोकेनापूर्णम्. ७ श्वेतादिशिरः यदा. ८ (कृते). ९ सदा. १० दुन्दुभेरस्ति(स्थि)कूटम्.