________________
११२
वयंभूच्छन्दः (पूर्वभागः)
. [खञ्जकजातिः[नखमणिमयूखजालावनद्धधरावलयं
निरुपमदेहदीप्तिविनिर्भिन्न दिशावलयम् । मुखहरिणाङ्ककान्तिजितसूर्यशशिनं तमिमं,
नमत महापुराणपुरुषं पुरुदेवजिनम् ।। ७.१ ॥] अंतिमएण तेण तिविहं पि तरंग॥ ८॥
[अन्तिमेन त्रिमात्रेण त्रिविधमपि तरंगकम् ॥ ८ ॥ तरंग सागरस्स [तरंगकं सागरस्य]
कस्स पिअए करविरहो अ सुहाअवहओ
को समरंगणे विसमओ परदूसहो। एआणं गएण को जाइ अण्णत्तमो
पिअकरस्स वि सो क(फ)रिसओ विरहो अ इमो ॥ ८.१॥ [कस्य प्रियके करविरहश्च सुखावहः
कः समराङ्गणे विषमः परदुःसहः । एतेषां गतेन को याति अन्यतमः
प्रियकरस्यापि स स्पर्शः विरहश्चायम् ॥ ८.१ ॥] तं णिहणाहिए...
.. [तन्निधनाधिके...] [Fol. 12 is missing.] , [Fol. 13 A]
-अंकओ॥ पगणपमुहा सा अहिअक्खरा च्चिअ चित्तलेहिओं ॥९॥
[पगणप्रमुखा सा अधिकाक्षरैव चित्रलेखिका ॥ ९॥] चित्तलेहिओ अंगारगणस्स [चित्रलेखिका अङ्गारगणस्य]
अडअणा पत्थइ अ चंदहअभण अम्मि एत्तिअं __ जोन्हिआ पसरंणि(ति)अ तुह दीहं जणेइ कित्ति। जं महं पिअअमपहं भरेहिं रसिअंधआरअं
छिण्णसीस हआस तं पडिच्छि सुहिमुट्ठिपहरअं ॥९.१॥ [xxxx प्रार्थयति च चन्द्रहतकं भण अम्ब् एतत्
ज्योत्स्नाप्रसरं पश्य तव दीर्घा जनयति कीर्तिम् । . यन्मम प्रियतमपथं xxxx
छिन्नशीर्ष हताश तं प्रतीच्छ सुहृन्मुष्टिप्रहारम् ॥ ९.१ ।।] दोपआरपमुहा अहिअक्खरा च्चेअ होइ मल्लिआ ॥१०॥
[द्विपञ्चमात्रप्रमुखा अधिकाक्षरैव भवति मल्लिका ॥ १० ॥ T Ms. reads च्चे. 2 Ms. reads चंदलेहिआ. 3 Ms. reads चंदहश्र भण..