________________
६.१२१-१३२]
स्वयंभूच्छन्दः। बारहमत्ते पाए । तिचआरा छ च्छो वा ॥ इअ लक्खणसंजुत्ता । भण्णइ महाणुभावा ॥ १२५ ॥ [द्वादशमात्रे पादे । त्रयश्चकाराश्छछौ वा ।
इति लक्षणसंयुक्ता । भण्यते महानुभावा ॥ १२५ ॥ चलणे तेरहमत्तअं। पपतगणेहि विहत्तअं॥ अहवा चचपविहूसि। तमिणं अच्छरविलसिअं॥ १२६ ॥ [चरणे त्रयोदशमात्रकं । पपतगणैर्विभक्तम् ।
अथवा चचपविभूषितं । तदिदं अप्सरोविलसितम् ॥ १२६॥ चलणे चोदहमत्ताओ। अण्णे आढचआरा ॥ छचचा जीअ विहासए । एसा गंधोअआ(अ)धारा ॥ १२७॥ [चरणे चतुर्दश मात्राः । अन्ये अर्धचतुर्थचकाराः ।
छचचाः यस्या विभासन्ते। एषा गन्धोदकधारा ॥ १२७ ॥] सव्वे पण्णारहमत्तआ। त(ति)चतआरसंजुआ [अहवा ॥ छचपगणेहिं संबद्धआ। आ(पा)रणअस्स इमे पाअआ ॥ १२८ ॥ [ सर्वे पञ्चदशमात्रिकाः। त्रिच-तकारसंयुता अथवा ।।
छचपगणैः संबद्धाः । पारणकस्य इमे पादाः ॥ १२८॥] सोलहमत्तं पाआउलअं। छचछंसविरइअं संकुलअं॥ तं चेअ चत्तारचउक्कलअं। तं जाणसु पद्धडिआधुवअं॥ १२९ ॥ [षोडशमात्रं पादाकुलकं । छचछांशविरचितं संकुलम् । तदेव चकारचतुष्कं । तज्जानीहि पद्धतिकाध्रुवकम् ॥ १२९॥] होति सआ सत्तारहमत्तआ। तह चतदपतआरसंजुत्तआ । अहवा छचचतआरणिबद्धआ। तिपदा ओवअ(ण)स्स
इमे पाअआ॥१३०॥ [भवन्ति सदा सप्तदशमात्राः । तथा चतदपतकारसंयुक्ताः ।
अथवा छचचतकारनिबद्धाः । त्रिप-दाः उपवदनस्येमे पादाः ॥ १३०॥] छप्पअचउप्पआणं दोण्हं इह लक्खलक्खणं सिट्रं ॥ एत्ताहे दुवआणं साहिजन्तं णिसामेह ॥ १३१॥ [षट्पदचतुष्पदानां द्वयोरिह लक्ष्यलक्षणं शिष्टम् । अतःपरं द्विपदानां कथ्यमानं निशामयत ॥ १३१ ॥]. अट्टवीसमत्ताहिं णिबद्धं सत्तहिं चेहिं लअं ॥ १३२ ॥ [अष्टाविंशतिमात्राभिर्निबद्धं सप्तभिश्चैलयम् ॥ १३२॥]