SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६४ [चतुष्पदौद्विपद्यः स्वयंभूच्छन्दः। सत्ता(त) अजुए। एआरह मे(से)सए॥ लक्खणमिणं । किर सुहअविलासए ॥ ८॥ [सप्त विषमयोः । एकादश शेषयोः ॥ । लक्षणमिदं । किल सुभगविलासके ॥ ८ ॥] विसमे एआरह । सत्तावरे॥ तं जाणह लक्खणं । मअणाउरे ॥९॥ [विषमयोरेकादश । सप्त अपरयोः। तज्जानीत लक्षणं । मदनातुरे ॥ ९॥] सत्ता(त्त) अजुए। बारह बीअचउत्थे ॥ तं केसरं । होइ अवहंस[स]त्थे ॥१०॥ [सप्तायुगयोः । द्वादश द्वितीयचतुर्थयोः । तत्केसरं । भवति अपभ्रंशशास्त्रे ॥ १० ॥] जहा [यथा] विरहग्गिणो। जलइ जलद्दजलम्मि ॥ जं आलिंगि । अम्मि तहि माणसंपि ॥ १०.१॥ [विरहामिः । ज्वलति जलाद्राजले । यदालिङ्ग्य । अम्ब तदा मानसमपि ॥ १०.१ ॥] बारह पदुमतइअए । सत्तावरे ॥ होइ भमररिंछोली। किर एरिसी ॥११॥ [द्वादश प्रथमतृतीययोः । सप्तापरयोः। भवति भ्रमरपङ्क्तिः । किल ईदृशी ॥ ११ ॥] तेरह पढुमतइ(ई)अए। सेसे गिरी॥ सा भण्णइ(ई)चउप्पआ। पंकअसिरी॥ १२ ॥ [त्रयोदश प्रथमतृतीययोः । शेषयोः गिरयः ।। सा भण्यते चतुष्पदी । पङ्कजश्रीः ॥ १२ ॥] सत्ता(त) अजुए। तेरह बीअचउत्थए । लक्खणमिणं । जाणह रावणहत्थए ॥१३॥ [सप्तायुगयोः । त्रयोदश द्वितीयचतुर्थयोः । लक्षणमिदं । जानीत रावणहस्तके ॥ १३ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy