SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ छन्दादर्शनम् 65 पदपाठ :- सरस्वति । त्वम् । प्रत्यक्षम् । ब्रह्म । सती। परम् । एव । अर्नु । स्वरसि । ब्रह्म । सत्यम् ॥ प्रत्यक् । एव । अनु । तत् । स्वयम् । भवसि । त्वम् । वाक् । विदा । प्रतिऽमा । ब्रह्मणः । सा । परी ॥ Oh Sarasvati ! you being Brahma himself, you utter his name as Brahma, as Truth. By doing so, you become Brahma himself. Vak, you are indeed the personification of Brahma, the Great. अन्वयभाष्यम् । हे सरस्वति! त्वं प्रत्यक्षं स्वयं ब्रह्मैव सती,-अथवा ब्रह्मजाया सती तत् परं परोक्ष. मेव नित्यसिद्धं सत्यं ब्रह्म अनुस्वरसि अनुवदसि ब्रह्म इति सज्ञया यथार्थम्, तत् सत्यं वस्तु नामरूपाद्यतीतमपि ब्रह्म इति नाम्ना वाचैव प्रसिद्धिं नीतं इति भावः, अत एव तत् परं ब्रह्मैव अनुसृत्य त्वमपि तत् प्रत्यक् प्रत्यगात्मरूपं भवसि, तस्मात् हे वाक् ! सा त्वं वाङ्माता तस्य परब्रह्मणः पूर्णा समाना प्रमाणभूता प्रतिमा असि इति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are yourself Brahma who is personified in you. You are like the faithful wife of Brahma who brings Brahma to us; you repeat his name who is beyond the reach of the senses. Brahma is no doubt Eternal and has no name or form. He is known as Brahma, which is a 'word'. Therefore, like Him who is beyond the senses, you express Him in words and become another Brahma. Therefore, you, Mother Vak, are his equal. You become like Him. चतुर्थी ऋक् । सरस्वति त्वं ब्रह्म साक्षादभिधास्त्वे हितं त्वदाविरभूत् तद् विश्वथा ॥ या सती जाया ब्रह्मणस्पतेः सतो वाग विदा प्रतिमा ब्रह्मणः सा परी ॥ ४ ॥ पदपाठ :- सरस्वति । त्वम् । ब्रह्म । साक्षात् । अभिऽधाः । त्वे । इति । हितम् । त्वत् । आविः । अभूत् । तत् । विश्वऽथा ॥ या । सती । जाया । सतः ! ब्रह्मणः । पतैः । वाक् । विदा । प्रतिऽमा । ब्रह्मणः । सा । परा ॥ CD-9
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy