SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 56 छन्दोदर्शनम द्वितीया ऋक् । छन्दौभिस्ते सरस्वत्यस्त्रिीणि पदान्याहितानि ॥ गायत्रं पदं प्रथमे छन्दसि प्रातः सवने ॥२॥ पदपाठः – छन्दःऽभिः । ते । सरस्वत्याः । त्रीणि । पदानि । आऽहितानि ॥ गायत्रं । पदं । प्रथमे । छन्दसि । प्रातःऽसर्वने ।। Sarasvati, when she appears in some Vedic poetry, has three forms and the Gayatri metre is used at morning sacrifices. अन्वयभाष्यम्। ते सरस्वत्याः छन्दोमय्याः छन्दोभिः गायत्री-त्रिष्टुब् - जगतीभिः पदानि त्रीणि आहितानि, तान्यन्वाह प्रातःसवने यज्ञीये कर्मणि प्रथमे छन्दसि च गायत्रं नाम पदमिति ॥ COMMENTARY-SUMMARY TRANSLATION Sarasvati, the Goddess of Speech, is metrical in form. Gayatri, Trishtup and Jagati metres are her three feet. The metre Gāyatri, her first foot is used at the time of the morning sacrifice. तृतीया ऋक् । त्रैष्टुभं तद् द्वितीय माध्यन्दिने यत् सर्वने | जागतं पदं तृतीये सर्वने पुनश्छन्दसि ॥३॥ पददाठः – त्रैष्टुंभं । तद् । द्वितीय । माध्यन्दिने । यत् । सर्वने । जागतं । पदं । तृतीयै । सर्वने । पुनरिति । छन्दसि ॥ The ( second foot) Trishtup metre is used at the mid-day sacrifice, and Jagati is the third foot or metre used at the time of the evening sacrifice. अन्वयभाष्यम्। माध्यन्दिने सवने छन्दसि च द्वितीये यत् पदं तद् वै श्रेष्टुभं नाम, तृतीये सबने छन्दसि च पुनः यत् पदं तत् जागतं नामेति ॥ COMMENTARY-SUMMARY TRANSLATION During the mid-day sacrifice the Trishtup metre ( foot ) is used, and at the evening sacrifice the metre Jagati is used.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy