SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् अन्वयभाष्यम् | य: खलु दशसु दिक्षु दिगात्मकेषु वियत्सु आकाशेषु प्रत्यृतः प्रतिगतः तन्मर्यादया व्याप्तः सन् अमृतः देवतात्मा, "सेषा अनस्तमिता देवता यद्वायुः” इति च ब्राह्मणम्, सहस्वान् बलवान् अन्तरिक्षे स्वस्थाने पवते प्रवाति, सः सप्राणः विश्वप्राणशक्तिकः सन् सर्वेषां प्राणेन मुख्येन समन्वितः तथा सः आत्मन्वी चेतन: आत्मवान् सर्वेषामन्तः शरीरे चेतते, येन सचेतनमिदं शरीरं भवति, स: मध्यमः मध्यमलोकाधिपतिः सहसा बलेन इन्द्रवान् इन्द्रेण युक्तः वायुः इन्द्रसखा इति वेदेषु प्रसिद्धः, ' इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा । मन्दू समानवर्चसा ” (ऋ. मं. १- ६-७ ) इति तदनुश्रवणम् ॥ 66 COMMENTARY-SUMMARY TRANSLATION Indra-Vayu pervades the skies in all the ten directions (the eight cardinal points and the above and the below). He is an immortal God as per Brhadaranyaka - " Vayu is God who knows no destruction.” ( Br. Up.1-5-22). He is strong. He blows in his own domain-the mid-air. He is Sa-prāṇa, as he is endowed with universal Praṇa, which means that he is always with the Chief Prana of all. He is Atmanvi; he is with the soul or is independent of all. He makes the body a living one. He is a madhyamathe lord of mid-air. He is mighty and is in the company of Indra. He is reputed as a friend of Indra: "You are always found with Indra." ( Rg. I-6-7 ). पदपाठ: द्वितीया ऋक् | यः सखा सन्निन्द्र॑स्य॒ प्रति॒ चेत॑ते॒ यो वा॑ व॒शी चर॑ता॒ह य॑था॒ काम॑म् ॥ यो ब॑हि॒धः॑ प्रा॒णो जग॑तां॒ ज्याय॑न् वा॒युः सह॒सेन्द्र॑वान् त्स म॑ध्यमः ॥२॥ · M यः । सखा॑ । सन् । इन्द्र॑स्य॒ प्रति॑ । तते । यः । वा॒ । व॒शी । चर॑ति । इह । यथाऽकाम॑म् ॥ यः । बहिःऽधा । आत्मा । जग॑तां । ज्यायान् । वा॒युः। सह॑सा । इन्द्र॑ऽवान्। सः । मध्यमश् 1 43 1: Vāyu is the friend of Indra. Hebis his equal in activity. Harisindependent; he moves about as he likes: Externally, he is Pranas of: the universes He is senior. Vayu is ronger with Midba Hebis the dweller of the midnis,
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy