SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 492 छन्दोदर्शनम " अग्निरयं पार्थिवम्" नवचम् , अग्नीषोमौ, सप्तमी ऐन्द्रासोमी, अष्टमी आश्विनी, नवम्या: वाग्-आत्मानौ च तद् द्विदैवत्यम् ॥ ४८॥ “ रुद्रस्य या संवित्" सप्तर्चम् , अदितिः आदिमां तां मातरं च सर्वभूताधिष्ठात्री सन्धात्री तां परमव्योमसत्त्वां भौवनात्मानमृष्टिस्तुष्टाव ॥ ४९ ॥ “ यस्येमे वयम् ” पञ्चर्चम् , भाववृत्तम् , त्रैष्टुभम् , भावितान्तं त्रैष्टुभम् भाववृत्तमिति ॥ ५० ॥ इति वै वैश्वदेव्योऽनुवाकोऽष्टमः प्रपूर्णः ॥ ८॥ ॥ इति छन्दोदर्शनानुक्रमणिका सम्पूर्णा ||
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy