SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ पदपाठः छन्दोदर्शनम् द्वितीया ऋक् । स्वं वत्व धेनवो मामभ्यार्यात पयोभिः | प्र य॑च्छत पयो॒ महो॑ व॒त्सस्य॑ मे जीव॑नाय ॥ २ ॥ स्वम् । वत्सम् । धेनवः । माम् । अभि । आ । यात । पर्यःऽभिः । प्र । यच्छत । पय॑ः । मह्य॑म् । वत्सस्य॑ । मे । जीवनाय || Oh you milch cows, come to me full of milk just as you go to your calves. Give me who am your son, milk to live by . पदपाठः अन्वयभाष्यम् | हे धेनवः,! पयोभिः स्वं निजं वत्समिव मां इमं गोसेवापरायणं अभ्यायात, मह्यं पयः प्रयच्छत, किमर्थं वत्सस्य पुत्रभूतस्य मे मम जीवनायेति ॥ - COMMENTARY-SUMMARY TRANSLATION Oh you milch cows, come to me with your milk in the same way as you go to your calves. I am always engaged in your service. Treat me as your calf. Give me milk. Why ? So that I, your son, may live and prosper. 425 तृतीया ऋक् । रौद्रं॒ यद॒न्तर्धेनवो॒ भव॑तीषु॒ प्रति॑ष्ठितम् । तत् सृ॑जत॒ पयोऽज॑स्त्रं व॒त्सस्य॑ मे॒ जीव॑नाय ॥ ३ ॥ रौद्र॑म् । यत् । अन्तः । धेनवः॑ः । भव॑तीषु । प्रति॑ऽस्थितम् । तत् । सृजत । पयः । अजस्रम् । वत्सस्यं | मे | जीवनाय ॥ Oh milch cows, you have the milk associated with the god Rudra. Make it flow incessantly for me your son, so that I may live and prosper. अन्वयभाष्यम् | 66 हे धेनवः ! भवतीषु पूज्यासु युष्मासु अन्तः दोहनात् पूर्वं रौद्रं रुद्रदेवताकं यत् पयः प्रतिष्ठितं भवति, इति श्रुतिप्रसिद्धम्, रौद्रं गविसत् " ( ऐ. ब्रा.) इति च ब्राह्मणम्, तत् पय: अजस्रं सन्ततं सृजत, वत्सस्य मम जीवनायेति ॥ CD-54
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy