SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 395 पदपाठः - आपः । यत् । मे। दुःऽउदितम् । स्मृतम् । वा । यत् । ऊम् इति। दुःऽईष्टम् ॥ यत् । वा । कृतम् । दुःऽकरणम् । ततः । पुनीत । विश्वतः ॥ Oh Waters, purify me and free me from all evil words used by me, free me from remembrance of evil things and bad intentions as well as wicked deeds. अन्वयभाष्यम्। हे आपः! यत् मे मम दुरुदितं दुरुक्तं, यदु दुरिष्टं वा स्मृतं कामेन सङ्कल्पितं, यद् वा कृतं आचरितं दुष्करणं दुष्ट कर्म तत: त्रिविधात् वाचिक-मानसिक कायिकरूपात् विश्वतः समस्तात् पापदोषकल्मषादेः पुनीतेति || COMMENTARY—SUMMARY TRANSLATION Oh Waters! I might have uttered bad words, or intended something bad, or planned bad things, or I might have done sometbing bad or that which is prohibited. From all these misdeeds, oral, mental and physical, purify me completely. नवमी ऋक् । यद् वाऽपरं दुश्चरितं तेजसो ब्रह्मणो हरेत् । तद् वो रसैन पुनर्मे कृतं समु प्र वहत ॥९॥ पदपाठः – यत् । वा । अपरम् । दुःऽचरितम् । तेजसः । ब्रह्मणः । हरत् । तत् । वः । रसैन । पुनरिति । मे । कृतम् । सम् । ऊम् इति । प्र। वहत ॥ Or, may be I have done something bad which keeps me away from selfrealisation and the glory of Brahma. Wash away all that sin from me, with your waters. अन्वयभाष्यम् । ब्रह्मणः तेजस: आत्मज्ञानात् ब्रह्मवर्चसाच्च हरत् अपाहरत् परं, यद् वा दुश्चरितं, तत् वः युष्माकं अब्देवतानां रसेन दिव्येन कृतं कलुषं पुन: प्रवहत सङ्क्षालयत, उकारः पादपूरण इति ॥ COMMENTARY-SUMMARY TRANSLATION I might have done something bad which deprives me of self-knowledge, or the glory of Brahma. Wash away all that from me with your heavenly waters.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy