SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 330 छन्दोदर्शनम् पदम् । पश्यामि । दर्शतम् । सम् । परि । इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ॥ ॥ इति षष्ठेऽनुवाके प्रथमं पुरुषसूक्तम् समाप्तम् ।। This mantra is already commented upon. Thus ends the First Hymn in the Sixth Section. __ अथ द्वितीयं पुरुषसूक्तम् । अनुवाकः ६ । सूक्तम् २ | ऋचः १-१० । यो विश्वतः सी दश, दैवरातो वैश्वामित्रः, पुरुषो, जगती । Now this Purusha Sukta, Second in the Sixth Anuvaka Section VI, Hymn 2, Riks 1-10-PURUSHA This hymn beginning with 'Yo visvatah sim' contains ten Rks. Daivarāta Vaiśvāmitra is the seer, Purusha is the god and the metre is Jagati. अथ प्रथमा ऋक् । यो विश्वतः सी प्रथमं बभूव स्वयं यस्मिन् अन्यन् न बभूवेह कि स्वित् ॥ य एकः सस्तपसा सञ्चिकेतान्तः परस्मात् पुरुषः स पूर्णः परमः ॥ १ ॥ पदपाठः – यः। विश्वतः । सीम् । प्रथमम् । बभूव । स्वयम् । यस्मिन् । अन्यत् । न । बभूव । इह । किम् । स्वित् ॥ यः। एकः । सन् । तपसा । सम् । चिकेत । अन्तरिति। परस्मात् । पुरुषः। सः । पूर्णः । परमः ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy