SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 2 छन्दोदर्शनम् अथ प्रथमः त्रिदैवत्योऽनुवाकः । अनुवाकः १ । सूक्तम् १ | ऋचः १ - ३ | सविता || अथ सावित्रं प्रथमं सूक्तम् | असौ मित्रस्तृचं, देवरातो वैश्वामित्रः, मित्रात्मा सविता, गायत्री | 'मित्रः, आत्मा, सविता " इति वा प्रत्यृचं देवताः || 66 THE RSHI IS DAIVARATA The First Section (Anuvaka) concerns three Devatas Section I: Hymn 1: Riks 1-3-SAVITA. 1 Hymn is on Savità. This Hymn beginning with 'asau mitraḥ', contains 3 Rks. Daivarata Vaisvamitra is the Rshi, Savità ;the god, Gayatri is the metre. "Mitra-the soul of the Sukta-is Savita, the Son." अथ प्रथमा ऋक् । असौ मित्रो दिवस्पति॒द्वेष्ट॑णा॒ वसि॑ष्ठ॒ गिर॑ः । पर्तिश्चिकेत विश्वा पदपाठः- असौ । मित्रः । दि॒िवःऽ प॑तिः । द्रष्टृणां । वसि॑ष्ठः । गिर॑ः ॥ पतिः । चिकेत | विश्वऽथा || - ॥ १-१-१ ॥ This Mitra ( Savita ) is Divaspati, the Lord of the sky. He is the greatest of the seers, the Lord of speech. He knows all and everything and from all points of view. (1-1-1) अथ अन्वयभाष्यम् । असौ सविता वस्तुतः अधिदेवततत्त्वेन अन्तर्यामिसत्त्वेन च परोक्षः, अधिभौतिकज्योतिः शरीरदृशा मण्डले प्रत्यक्षः, शास्त्रदृशा च अध्यात्मतत्त्वतः अपरोक्षः प्रत्यगात्मस्वरूपः, एव तत्त्वत्रय सामरस्ययोगेन साक्षात्कृतः । मित्र: सर्वेषां भूतानां प्राणभृतां च मित्रभूतः, सर्वार्थप्रकाशकत्वात् विश्वहिततमत्वाच्च सः मित्रवदुपस्थितः, अत एव मित्रनाम्ना वेदेषु • प्रसिद्ध: । “ मित्रो जनान् यातयति ब्रुवाणः” (ऋ. मं. ३ - ५९ - १ ) इति मन्त्रवर्णोपवर्णितः अनुश्रूयते ॥ दिवस्पतिः द्यलोकाधिपतिः अथवा दिवः इति जात्यैकवचनम्, द्यावस्त्रेधा सस्रुरापः” (ऋ. मं. ७ - १०१ - ४ ) इति श्रवणात् तस्मात् दिवः “भूर्भुवः स्वः" " तिस्रो
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy