SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 249 पदपाठ :- यत् । वा । अधि । ऋणम् । मयिं । गव्यऽदायिं । भूतम् । भव्य॑म् | च । गवीन्यम् । यत् । गाम् ॥ इन्द्रस्य । एव । ऋणी । भवानि । अन॒णः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥ For being redeemed of the great debt I owe to the cows for giving me milk-products now, in the past, and in future, I am indebted to Indra only. Only him, I approach for peace and happiness. अन्वयभाष्यम् । गवां गोमातृणां गव्यदायि दुग्धादिगोरसप्रदानेन सम्पन्नं मम सञ्जीवनार्थं पवित्रीकरणार्थं आत्मनः आन्तर्यसूक्ष्मसत्त्वशुध्यर्थं च भूतं इतः पूर्वं जन्मतः अद्यावधिनिष्पन्नं, तथा भव्यं भाव्यं इतः परं यावज्जीवं सम्भाव्यमानं च गवीन्यं तद् गोसम्बन्धि कृष्यादिनिमित्तकमपि अधि अधिकं विशिष्टं यत् ऋण मयि यत् खलु निहितमस्ति तस्मात् अन्यस्मादपि सर्वस्मात् गोमातृऋणात् निर्मुक्तः अहं अनृणः सन् सर्वऋणरहितोऽपि इन्द्रस्यैव ऋणी भवानीति, अन्यत् पूर्ववदेव योज्यम् ॥ COMMENTARY-SUMMARY TRANSLATION To the cow-mother ( Gomata ), I am indebted for giving me milk, milkproducts and other products, in order to feed me, save me and purify my soul. Cows have done so in the past and they do it now and in future also they will do it. As I use them for agriculture also, the debt is so heavy. They have thus placed me under a great debt. For being free from that debt I owe the cows, I am indebted to Indra only. I seek Indra only for peace and happiness. पष्ठी ऋक् । यन्में धेनूनामृणं प्राणदायि गव्यानामधि निहित मयि ॥ इन्द्रस्यैव ऋणी भवान्यनृणोऽन्याद् इन्द्रमेव तं वृणे शङ्ग गमध्यै ॥ ६ ॥ पदपाठ :- यत् । मे । धेनूनाम् । ऋणम् । प्राणऽदायि । गव्यानाम् । अधि । निहितम् । मयि ॥ इन्द्रस्य । एव । ऋणी । भवानि । अन॒णः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥ CD-32
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy