SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 244 छन्दोदर्शनम् द्वादशी ऋक् तत् ते भगवन् इन्द्र बृहस्पते संविदा तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शतं परीतं तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ १२ ॥ पदपाठः- तत् । ते । भगऽवन् । इन्द्र । बृहस्पते । सम्ऽविदा । तपस्यन् । अनु । तुरीयम् ॥ पदम् । पश्यामि । दर्शतम् । परि'। इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ॥ एतत् मन्त्रद्वयं पूर्वमेव व्याख्यातम् ॥ तत्रापि अत्रत्या एकादशी ऋक् अस्मिन्नेव चतुर्थे अनुवाके द्वितीये सूक्ते प्रथमा ॥ इयं द्वादशी ऋक् चतुर्थेऽनुवाके प्रथमे सूक्ते अष्टमी ।। ॥ इति चतुर्थेऽनुवाके तृतीयम् इन्द्रसूक्तम् समाप्तम् ॥ "Yah Prajanan" and "Tatte Bhagavan" are repetitions. The meaning of these is already given in IV-2-1 and IV-1-8 and commented upon also. COMMENTARY-SUMMARY TRANSLATION Repetition is used for emphasis. Thus ends the Third hymn in the Fourth Section. अथ चतुर्थेऽनुवाके चतुर्थ इन्द्रसूक्तम् | अनुवाकः ४ । सूक्तम् ४ | ऋचः १-१२ । इन्द्रः । यद् देवानां निहितं द्वादश, देवरातो वैश्वामित्रः, इन्द्रः, त्रिष्टुप् ॥ (ऋणापाकरणम् ) Now the Indra Sukta, Fourth in Forth Anuvaka Section IV, Hymn 4, Riks 1 - 12 - INDRA This fourth hymn beginning with 'Yaddevānām nihitam' contains twelve Rks. Daivarāta Vaišvamitra is the Rshi. Indra is the god and Trishțup is the metre.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy