SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 240 छन्दोदर्शनम शर्मणः सुखरूपस्य प्रिय: प्रेमपात्रभूतः अहं अयं ऋङ्मन्त्रमुखेन स्तोता तं परमं प्रियं इन्द्रमेव शं गमध्ये तद्योगसुखं लब्धं वृणे जाया निजं पतिमिव तदनन्यभक्तिभावेन शरणं व्रजामीति ॥ अत्र " न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस्तु कामाय सर्वं प्रियं भवति" (बृ. उ. ४-४ ६) इत्यादिवचनं सदुदाहरणम् || अन्तरात्मनः इन्द्रत्वं इन्द्रियलिङ्गत्वात् ॥ “इन्द्रियमिन्द्रलिङ्गम्०" (पा.सू. ५-२-९३) इति तद्व्युत्पत्तिवचनम् ॥ तदिदं तत्त्वं मूलतः ऋङ्मन्त्रवणें अनुश्रयते ॥ “इन्द्र इन्द्रियमरुतो मरुद्भिगदित्यै! अदितिः शर्म येसत्” (ऋ. म. १.१०७-२) इति || औपनिषदं वचनमपि तदेव समर्थयति || "यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यश्छन्दा ५स्याविवेश | सचा शिक्य: पुरोवाचोपनिषद् इन्द्रो ज्येष्ठ इन्द्रियाय" (ना. उ. ७-५) इति ॥ COMMENTARY-SUMMARY TRANSLATION He is reputed to be in the heart of all. His existence is confirmed by the experience of all. As Atma, he is dear to all; he is the very seat of love. Indra is the most superior among all the senses. He is the abode of all dear things. So, he is the dearest of all dear things. He is the best of all good things, Atma himself. To him, the supreme, the dear, the Atmā, the refuge of all, I am dear, an object of love I, this singer of Rks, seek only Indra, the supreme and the dear one, to get peace and happiness of yoga. I go to him, with a mind which thinks of nothing else, like a wife who goes to her husband. Cf. "Lo, all things are not dear because all like them, but a thing becomes dear only because the Self likes it.” (Br. Up. IV-4-6). Atman is Indra because senses are the outward symbols of the power inside. "Sense is a symbol of Indra" is the derivation ( Panini Sutra). अष्टमी ऋक् । यो वा हितो यो हितेषु सुधितो हितानां यो हिततमः सत्पतिः ॥ हितेष्वेव विश्वस्य यो युनक्ती न्द्रमेव तं वृणे शङ् गमध्यै ॥ ८ ॥ पदपाठ :- यः । वा । हितः । यः। हितेषु । सुऽर्धितः । हितानाम् । यः । हितऽतमः । सत्ऽपतिः ॥ हितेषु । एव । विश्वस्य । यः । युनक्ति । | इन्द्रम् । एव । तम् । वृणे । शम् । गर्मध्यै ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy