SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् ऐतेषु त्रिषु तत्त्वेषु तथा तद्भाववस्तुषु च व्यस्तेषु पृथक् पृथक् संस्थेषु व्यस्तः पृथगिव अवस्थितः, तथा समस्तेषु तेष्वेव सहितेषु समस्तः अनुस्यूतः सन् स्वेन सत्त्वेन व्याप्तः, सोऽयं सर्वान्तरात्मा व्यस्तात् एतत्त्रितयात् विरल: अतिरिक्तः, तथा समस्तात् तस्मादेव संयुक्तसत्त्वात् तत्त्वत्रयात् तस्मात् तात्त्विकाद् वस्तुत्र्यात् परमः श्रेष्ठतमः परतम: पूर्णतया प्रतिष्ठितः स पूर्णात्मैव स्वयं भवति ब्रह्मणस्पतिरिति ॥ COMMENTARY-SUMMARY TRANSLATION This Brahmanaspati is in all elements, all gods and all souls. With His light, He pervades all. He is pure intelligent energy. He is full and perfect in every sense everywhere. He is separate among the separate ones; He is there as if He is separate. He is one among the united ones. He pervades everything with His own power. He is the very indwelling soul of all. He is different from the three principles (physical, psychological and spiritual) which seem separate from each other, and He is beyond them too. He transcends them all. He is supreme and full in all respects. अष्टमी ऋक् । पदपाठ : 213 ब्रह्म॑ण॒स्पतिः स स॒त्यश्चदापृतः स॒त्यमेव वाचाऽऽददेश च्छन्द॑सा । सत्येनैवानु॑ भा॒वय॑ति॒ प्रति ब्रह्म तत् प॑र॒मं ज्योतिर्विश्व॑स्य दर्शयेत् ॥ ८ ॥ ब्रह्म॑णः। पति॑ः। सः। स॒त्यः । चित् । आऽपृ॑तः । स॒त्यं । एव । वा॒चा । आ॒ऽदि॒देश॑ । छन्द॑सा ।। I सत्येन॑ । एव । अनु॑ । भावय॑ति । प्रति॑ि । ब्रह्म । तत् । प॒र॒मम् । ज्योति॑ः । विश्व॑स्य । द॒र्शय॑त् ॥ Brahmanaspati is satya (that is eternal existence). He is perfect and full by His intelligent energy. He gave the message of truth only through His Vak, His power of expression, in the form of Vedic mantras. Through the power of Vak, in metres, He makes all realise the Truth. That is the Light Supreme which illumines the universe. अन्वयभाष्यम् । सः ब्रह्मणस्पतिः स्वयं सत्यः सत्यात्मा चैतन्यसत्तामात्रात्मकः सत्यैकतत्त्वसिद्ध एव सन् चिता निजया चेतनाशक्तिकलया आवृतः सर्वत्र परिपूर्णः अस्ति सः छन्दसा गायत्र्यादि
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy