SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 201 अन्वयभाष्यम्। यः परमः पुरुषः ब्रह्मणस्पतिः इदं प्रत्यक्षसिद्धं ब्रह्माण्डरूपं विश्वं जगत् त्रिवृतं त्रिवलीभूतं “भूः भुवः स्वः” इति व्यस्त-समस्तरूपया यजुमन्त्रात्मिकया वाचा व्याहरत् उच्चारयामास, तदनु व्याहृतिरूपं तद् ब्रह्मैव अनुसृत्य पृथिवीं इमां अवमा अन्तरिक्षं मध्यम भुवनं दिवं उत्तमं भुवनं च कल्पयामास तदुच्चारमात्रेण, तं तादृशं पुरुषं समभावेन एतेषां भुवनानां व्याहृतीनां न समन्वयेन प्राप्नोमीति ॥ COMMENTARY-SUMMARY TRANSLATION He the Great Purusha, with the help of Vak, created this Brahmanda, the visible universe. He did this using Vāk as a Yajurmantra in the form of Väyhtis, Bhah, Bhuvah and Svaḥ. He pronounced the Vyährtis and created this Prthvi, the lowest world, Antariksha, the middle one and Dyau, the highest. By His very utterance of the Vyahrtis, they came into existence. I attain the Purusha by identity in full harmony. पश्चमी ऋक् । यो ज्योतिषाऽन्तर्वाचा ब्रह्मणाऽऽत्मना पुर्यत् त्रिवृतं सम्बभार ज्योतिः ॥ इममग्निमुतेन्द्रं तममुं सूर्य समेन तं पुरुषं प्रपद्ये रसैन ॥५॥ पदपाठ :- यः । ज्योतिषा । अन्तरिति । वाचा । ब्रह्मणा । आत्मना । पुनरिति । यत् । त्रिऽवृतम् । सम् । बभार । ज्योतिः॥ इमम् । अग्निम् । उत । इन्द्रम् । तम् । अमुम् । सूर्यम् । समेन । तम् । पुरुषम् । प्र । पद्ये । रसेन ।। He created with the help of his own brilliance and the help of Vāk (word) light, which is indeed triple in form. The three forms are Agni, Indra, and Surya. I attain the Purusha by identity and in full harmony. अन्वयभाष्यम्। यः पुरुषः ब्रह्मणा ब्रह्मात्मिकया वाचा ज्योतिष। ज्योतिर्मुखेन यत् खलु त्रितयं त्रेधा भावेन सिद्ध ज्योतिः सम्बभार कल्पयामास, तच्च इत्थम्भूतम् - इमं भौमं अग्निं, तं परोक्षसिद्धं वैद्युतं इन्द्र, अमुं दिव्यं सूर्यं च भावयामास ज्योतिरात्मविभूतिसत्त्वकम् , तं परमं पुरुष एतेषां अग्नीन्द्रसूर्याणां समन्वयेन एकीभूतेन ज्योतिःस्वरूपेण प्राप्नोमीति ॥ CD-26
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy