SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 194 छन्दोदर्शनम COMMENTARY--SUMMARY TRANSLATION Brahmaṇaspati, through his Adhidaivata principle, placed His three steps respectively in Pșthvi, Antariksha and Dyau, in the form of Agni which is Indra on earth, Indra who is lightning in heaven, and Savitā who is the sun. These three are divine steps. He is the Purusha with three steps. He is one with Vak.' सप्तमी ऋक् । ब्रह्मणस्पतिरात्मानमध्यन्तज्योतिषाऽद्भिः पृथिव्याऽन्नैः प्रत्य॒तानि || वाचा प्राणैर्मनसा दधे पदानि स त्रिपात् पुरुषोऽयं साकं वाचा ॥ ७ ॥ पदपाठ :- ब्रह्मणः । पतिः। आत्मानम् । अधि । अन्तरिति । ज्योतिषा । अत्ऽभिः । पृथिव्या । अन्नैः । प्रति । ऋतानि ॥ वाचा । प्राणेः । मनसा । दधे । पदानि । सः । त्रिऽपात् । पुरुषः । अयम् । साकम् । वाचा ॥ Brahmaṇaspati through his Adhyātma principle, placed three steps in the form of Vak, Prana and Manas, in light, water and food. ( Vak is the power of speech, Präna is the power of life, and Manas is the power of thought.) This was the Purusha with three steps who is one with Våk. अन्वयभाष्यम्। सः ब्रह्मणस्पतिः आत्मानं अधिष्ठाय तेन स्वात्मीयेन अध्यात्मतत्त्वेन सर्वान्तर्येण सर्वषां अन्तः शरीरे तेजो-जल-पृथिवीस्वरूपैः भूतैः अन्नैश्च सह प्रत्युतानि प्राप्तानि यानि त्रीणि पदानि वाचा तेजोमय्या आग्नेय्या प्राणेन आपोमयेन ऐन्द्रेण वायव्येन रुद्रियेण च मनसा अन्नमयेन भौमेन सौम्मेन च अन्तरात्मनि निदधे तानि करणत्रयात्मकानि स्थापयामास ॥ तैः सह युक्तः सोऽयं पुरुषः सर्वान्तर: आत्मा विदा ज्ञानशक्त्या वाचा वाचकशक्त्या च सह त्रिपात् संवृत्तः, तत्रापि परापश्यन्तीमध्यमारूपया वाचा इति विशेषः ॥ COMMENTARY_SUMMARY TRANSLATION Brahmanaspati, through his soul-power, that is Adhyatma, placed three steps in the bodies of all beings in the form of Vak (speech), Prana (vital breath) and Manas ( mind). That means, He established the three karanas, instruments of action. He, this Purusha, with the Vak supreme is considered
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy