SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 192 छन्दोदर्शनम COMMENTARY-SUMMARY TRANSLATION ____Brahmanaspati with the three utterances (vyahrtis), Bhuh, Bhuvah, and Svah, in the form of words, placed His three steps in this egglike universe ( Brahmanda) created by Brahma. They covered this earth, the mid-air and the sky. He, the Purusha, with Vak, is considered as one with three steps. The three steps are the three worlds, the abode of all created things and beings. पञ्चमी ऋक् । ब्रह्मणस्पतिर्भूतं यद् बहिर्धाऽधि ज्योतिषाऽद्भिः पृथिव्या च प्रत्यृतः ॥ पदानि त्रीणि भूतैर्नि दधे त्रिभिः स त्रिपात् पुरुषोऽयं साकं वाचा ॥ ५॥ पदपाठ :- ब्रह्मणः । पतिः। भूतम् । यत् । बहिःऽधा । अधि । ज्योतिषा । अत्ऽभिः । पृथिव्या । च । प्रति । ऋतः ॥ पदानि । त्रीणि । भूतैः । नि । दधे । त्रिऽभिः। सः । त्रिऽपात् । पुरुषः । अयम् । साकम् । वाचा ।। Brahmanaspati, when He manifested Himself by the power of light and became Adhibhūta (that is assumed material form ) placed His three steps in the three elements, light, water and earth. He with Vak is indeed Purusha with three steps. अन्वयभाष्यम्। ___ सः ब्रह्मणस्पतिः स्वेन ज्योतिषा बहिर्धा बाह्यभावाय यत् अधिभूतं तत्त्वं प्रत्युतः प्रतिप्राप्तः सन् ज्योतिषा तेजःस्वरूपेण अद्भिः जलैः रसात्मकैः पृथिव्या पृथुभूतेन एवं एतैः त्रिभिभूतैः त्रीणि पदानि निदधे, विदा ज्ञानशक्त्या वाचा निजया वाचकशब्दशक्त्या च सह स्वयं चेतनात्मा पुरुषः सः त्रिपात्सत्त्वकः स्वतः सिद्धोऽपि पुनः तैरेतैः भौतिकैः पदैः युक्तः सोऽयं पुरुषः त्रिपात् इति भाव्यते, एतानि त्रीणि भूतात्मकानि पदानि भवन्ति, अत्रायं विशेष:-तत्र आधाराधेयभावतया " पृथिवी-अन्तरिक्ष-द्यौः” इति त्रयाणां भुवनानां, तथा “पृथिवी-आप:-तेजः” इति त्रयाणां भूतानां च सामान्येन निर्देशात् तेषां उभयविधानामपि त्रयाणां पदानां समानं नामरूपात्मकं सत्त्वं भुवनानां भूतानां च आधाराधेयभावमात्रेण भेदोपचारदर्शनात् , तथा हि द्यौरिति ज्योतिराश्रयीभूतं पदम् , स्वः इति, पृथिवी च भूमिरेव भूः इति । अन्तरिक्षं इति मध्यमं पदं भुवः इति तच्च अपां आश्रयीभूतम् अप्
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy