SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 183 • By inspiring all intellects, you establish yourself in the Soul. With excellent Vāk and her essence, Brahma is harmoniously blended. Vāk is the Supreme Power of Brahma, of the Purusha. . पश्चमी ऋक् । ब्रह्मणस्पतिः सन् अपात् पुरुषोऽसौ परश्चितः संविदा ऋतुना चिता॥ ब्रह्मणा वाचा सपादुदंगायं वाक् विदा प्रत्यृता सात्म्यं पुरुषेऽन्तः ॥ ५॥ पदपाठ :- ब्रह्मणः । पतिः। सन् । अपात् । पुरुषः । असौ । परः। चितः । सम्ऽविदा । क्रतुना । चिता ॥ ब्रह्मणा । वाचा । सऽपात् । उत् । अगात् । अयम् । वाक् । विदा । प्रति। ऋता । सुऽआत्म्यम् । पुरुषे । अन्तरिति । Brahmanaspati is pure existence, indivisible and all-pervading Person. He is beyond the power of consciousness. He is one. But through the power of knowledge, will and action He manifests Himself as many. Våk or the power of speech is always one with her Purusha, the Supreme reality. अन्वयभाष्यम्। स: ब्रह्मणस्पतिः स्वयं स्वसत्त्वेन अपात् अंशपादादिविशेषरहितः, सन् केवलं सदात्मकः, असौ विप्रकृष्टः पुरुषः पुरुषसत्त्वः, चितः परः चेतनाशक्तेरपि उत्तरः, संविदा ज्ञानेन ऋतुना कर्मणा चिता चिन्मात्रया वाचा वाचकशक्त्या ब्रह्मणा मन्त्रेण सचैतन्येन स्वरसत्त्वेन सोऽयं अन्तरात्मा सपात् अंश-पाद-नाम-रूपादिभिः सविशेषः सन् उदगात् आविबभूव || अतः तस्य सा पराशक्तिरूपा वागेव स्वे निजे पुरुषे अन्तः चेतनात्मनि सात्म्यं तादात्म्यं प्रत्यृता प्रत्यक्सङ्गता सती तेन आत्मना नित्यं समन्विता अस्तीति ॥ COMMENTARY-SUMMARY TRANSLATION Brahmaņaspati, has independent existence and is without any parts. He is the Purusha. He is beyond Chit, power of knowledge. He divided (sapat) himself assuming name, form etc. with the power of knowledge, will and action. Vak is His power of expression. Vāk being His power par-excellence is identified with Him, the Primal Energy.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy