SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 178 छन्दोदर्शनम अष्टमी ऋक् । ब्रह्मणस्पते त्वं परमं ब्रह्म सत् परेणासमं तद् विश्वत एव पूर्णम् ॥ तत् समानं वाचाऽन्वसम्मितं विश्व ब्रह्म तीज्योतिर्विश्वस्य दर्शयत् ॥ ८ ॥ पदपाठ :- ब्रह्मणः । पते । त्वम् । परमम् । ब्रह्म । सत् । परेण । असमम् । तत् । विश्वतः । एव । पूर्णम् ॥ तत् । समानम् । वाचा । अर्नु । असम्ऽमितम् । विश्वैः । ब्रह्म । तत् । ईमिति । ज्योतिः। विश्वस्य । दर्शयत् ॥ Oh Brahmanaspati ! you are the highest Brahma. You are unequalled. You are perfect and are all-pervading in the universe. Though you are equal to the universe in the form of Vak, you are not contained by the manifest Brahma. You are IM, the infinite light which illumines everything. अन्वयभाष्यम्। हे ब्रह्मणस्पते ! त्वं सत् नित्यसिद्धं केवलं सदात्मकं सत्तामात्रकं परमं ब्रह्म, अत: परेण अन्येन सर्वेणापि असमं असमानं तत् परोक्षं विश्वतः अस्मात् परं, तथा सर्वतः पूर्ण व्याप्ततमं अस्ति, अत एव त्वत्तः तस्मात् परेण श्रेष्ठेन असमं विषमीभूतम् तेन शून्यं इति भावः ॥ तथा तत् परं वस्तु समानं सर्वत्र सर्वदैव समानात्मकं न तु विषमसत्त्वयुक्तम् ॥ अथ -वाच्य-वाचकसत्त्वयोगेन वाचा तत् समानमपि तद्ब्रह्मात्मोदितेन ब्रह्मणा वाचा प्रत्यक्षब्रह्मरूपयाऽपि वाचा तदनुगतयाऽपि असम्मित अपरिच्छिन्नं सर्वाधिष्ठानरूपं तत् परं ब्रह्म ई इति अनुकरणमात्रेण निदर्शनास्पदीभूतं विश्वस्य जगतः दर्शयत् प्रकाशकं ज्योतिः, तत्परज्योतिःस्वरूपो ब्रह्मणस्पतिरिति ॥ ॥ इति तृतीयेऽनुवाके द्वितीयं ब्रह्मणस्पतिसूक्तं समाप्तम् ॥ COMMENTARY-SUMMARY TRANSLATION Oh Brahmanaspati ! you are the eternal and supreme Brahma. So no others can be your equal. You are invisible and beyond all and everything. Further, you are complete in all and everything. Further, you are complete in all respects. That invisible object is the same everywhere and always. You may be said to be equal to Vak. And yet, it is not exhausted by Vak, the
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy