SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 175 अन्वयभाष्यम्। हे सरस्वति ! त्वं स्वयं प्रत्यक्षं ब्रह्मैव सती विद्यमाना तत् परोक्षंसिद्धं परं ब्रह्म वस्तु सत्यं यथार्थं सद्रपं बोधयसि प्रत्याययसि परं प्रति ज्ञापयसि, अन्यस्मै बोधयसीति भावः, तेन ब्रह्मणा परमेण प्रेरिता सा वाक् परा व्यापका सती विश्वथा विश्वरूपेण योगात् नामरूपाद्यात्मना अभि अभितः तत्तन्नामात्मिका उदगात् सम्बभूव, तस्मात् सः परमः पुरुषः वाक्सङ्गमेन सह योगात् तत्समानः सन् वाच्यार्थरूप: सन् आविर्भवति, वस्तुतः सः चिन्मात्रसत्तात्मकः सन् नामरूपाद्यतीत: एवेति भावः, अतः वाचः तस्याः सः आत्मा आन्तरतमः केवलं चेतनासत्त्वः इति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are evidently Brahma the manifest and as such you can lead one to that invisible supreme object which is self-existent. When inspired by Him, Vāk assumes name and form and manifests herself as innu merable objects. So, He, when united with Vak, manifests Himself through her. Factually, He is pure knowledge itself, beyond all name and form. So, He is the soul of Vāk which expresses Him. षष्ठी अक् । ब्रह्मणस्पते त्वं परमे व्योमनि सन्नमात्रः सन्नया वाचा पुरुषः ॥ स्वतो न प्रति पद्यसे परश्चितो वाग् विदा समाना पुरुषस्यात्मा ॥ ६ ॥ पदपाठ :- ब्रह्मणः। पतैः । त्वम् । परमे | विऽओमनि । सन् । अमात्रः । सन् । अपात् । वाचा । पुरुषः । स्वतः । न । प्रति । पद्यसे । परः। चितः। वाक् । विदा । समाना। पुरुषस्य । आत्मा ॥ Oh Brahmaṇaspati! you pervade the highest space. You are immeasurable and without any division in you, you stand united with Vák. You are beyond the power of consciousness and are unattainable. It is indeed Våk which is equal to the Purusha and is His very soul.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy