SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 172 छन्दोदर्शनम वाचा साम्नाऽन्वभवस्त्वमेक समं वाग विदा समाना पुरुषस्यात्मा ॥२॥ पदपाठ :- ब्रह्मणः । पते । त्वम् । च । वाक् । च । सम्ऽहितौ । दम्र्पती इवेति दम्पतीऽइव । भवथः । युवाम् । मिथः ॥ वाचा । साम्नां । अनु । अभवः । त्वम् । एकम् । समम् । ____ वाक् । विदा । समाना। पुरुषस्य । आत्मा ॥ Oh Brahmanaspati ! you and Vàk are one and united. You are one like husband and wife. You experience your total union with Vâk who is your equal in every respect. Våk is indeed equal to Purusha, in fact She is His very soul. अन्वयभाष्यम् । हे ब्रह्मणस्पते ! त्वं पुरुषसत्त्वः सन् वाक् च शक्तिसत्त्वा सती संहितौ तादात्म्येन सङ्गतौ सन्तौ युवां द्वौ दम्पती इवैव स्त्री-पुरुषवत् जायापतीवत् एव मिथः परस्परं प्रभवथः सर्वत्र ईशाथे सर्वान् नियन्तुं प्रसवितुं च समथौ स्तः इति भावः ॥ हे ब्रह्मणस्पते ! त्वं वाचा सह साम्ना समानयोगेन समं समानभावसम्पन्नं एकं एकसत्त्वकं अन्वभवः एकीभावं सम्पन्नोऽसि, तस्मात् सा वाक् त्वया सह समाना सती पुरुषस्य तव हृदा हृदयेन सम्मिलिता च सती आत्मा शरीरं तथा अन्तरङ्गात्मिका त्वदर्धात्मिका त्वदन्तरात्मैव भवतीति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Brahmanaspati ! you are a male and Väk who is your power is a female. So, you two are one and harmoniously united. You two are identical and behave like man and woman, husband and wife. You two together can master everything in the world. Oh Brahmaņaspati, Våk is your equal in all respects and so is one with you and you enjoy that oneness. Våk is certainly the equal of Purusha, in fact the very soul of Him. तृतीया ऋक् । सरस्वति त्वं च ब्रह्मणस्पतिश्च मिथुनाऽन्वितौ स्थो रसैन साम्नाऽऽत्मन् || ब्रह्मणा पुरुषेणान्वभवः स्वात्म्य पुरुषः सन् स सानो वाच आत्मा ॥ ३ ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy