SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 124 छन्दोदर्शनम द्वितीया ऋक् । सरस्वति त्वं प्रतीची या प्रतीच आत्मनः सुसन्दृक् सती चित्तिः ॥ प्रत्यङ् समेन संहिताऽऽत्मन् रसैन वाग् विदा मिथुनं हृदाssत्मनोऽध्यरम् ॥ २ ॥ पदपाठ:- सरस्वति । त्वम् । प्रतीची । या । प्रतीचः । आत्मनः । सुऽसन्दक् । सती । चितिः ॥ प्रत्यङ् । समेन । सम्ऽहिता । आत्मन् । रसैन । वाक् । विदा । मिथुनं । हृदा । आत्मनः । अधि । अम् ॥ Oh Sarasvati ! you are one with the Atman whose eyes are turned inwards and who is in the heart of all. You are the power of real insight which is in the Atman and you are in harmony with the essence of things. Oh Väk, by your power of consciousness you are identified with the heart like a veritable couple. __ अन्वयभाष्यम्। हे सरस्वति ! त्वं प्रतीच: आत्मनः सर्वेषामन्तःप्रतिष्टितस्य प्रत्यगात्मनः प्रतीची प्रत्यङ्मुखा चेतनाशक्तिः चित्तिः सती तस्य सुसन्दृक् दृक्सत्त्वस्वरूपा जाया च सती प्रत्यङ्-तस्मिन् प्रत्यञ्चि आत्मन् अन्तरात्मनि समेन रसेन सामरस्येन तादात्म्ययोगेन संहिता सम्मिलिता भवसीति शेषः, तस्मात् सा वागेव तस्य आत्मनः परमं पूर्ण मिथुन भवतीति । COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are the power of the introvert soul and as such you are the power of the soul's insight. Being like a wife, you are united with the soul and are identical with it. Vak is indeed like the mate of the soul. तृतीया ऋक् । सरस्वति त्वमात्मानमनु प्रत्यञ्च स्फुरस्यहञ्चिता प्रकेतुना धिया || इयमन्तरनु स्वरन्ती पराऽऽत्मन् वाग् विदा मिथुनं हृदाऽऽत्मनोऽध्यरम् ॥ ३॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy