SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 109 पदपाठ :- सरस्वति । त्वम्। अमूम् । परि । इता। दिवम् । इमाम् । पृथिवीम् । मध्यनम् । अन्तरिक्षम् ।। ज्योतिष्मती । राजते । ज्योतिःऽभिः। त्रिभिः। वाक् । विदा । प्रतिऽमानम् । विश्वस्य । अधि । बीजम् ।। Oh Sarasvati ! you pervade the sky, this earth and the mid-air which is between them. You who are full of light shine in the three worlds. You are Vak, the evidence and seed of this world. अन्वयभाष्यम् । हे सरस्वति! त्वं अमं विप्रकृष्टां दिवं उत्तमां परीत्य व्याप्ता, उत अपि च इमां अवमां महीं, तथा मध्यम तयोः सन्धिरूप अन्तरिक्षं च व्याप्ता, तेन तद्भवनत्रयाधिष्ठितैः त्रिभिः ज्योतिर्भिः सह अग्नि-विद्यत्-सूर्यरूपैः संहिता सती राजसे, अत एव त्वं ज्योतिष्मती इति प्रसिद्धा वेदे, तस्मात् हे वाक् ! सा त्वं अस्य विश्वस्य जगतः प्रतिमान समान मानात्मकं बीजं कारणम् , तथा अधि अधिकरणरूपं च स्वयं भवसीति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you pervade the high sky and this world below and the mid-air in between. You shine with three lights in these three worlds. The lights are Agni, Vidyut and Surya-fire, lightning and sun. You are reputed as Jyotishmati. You are Vak, the evidence and seed of this universe. तृतीया ऋक् । सरस्वति त्वं दिवि श्रिता तपन्तं तममुं सवितारमुत्तम ज्योतिः॥ सावित्री त्वं स्वरवती समुत्तमा वाग् विदा प्रतिमान विश्वस्याधि बीजम् ॥ ३ ॥ पदपाठ :- सरस्वति । त्वम् । दिवि । श्रिता । तप॑न्तम् । तम् । अमुम् । सवितारम् । उत्ऽतमम् । ज्योतिः ॥ सावित्री । त्वम् । स्वरऽवती। सं। उत्ऽतमा। वाक् । विदा। प्रतिऽमानम्। विश्वस्य । अधि । बीजम् ॥ Oh Sarasvati ! you resort to the great shining sun in the high sky. You are Savitri, full of sound and you are the best. You are Vak, the evidence and seed of this universe.
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy