________________
३०
सवृत्तिके कविदर्पणे
द्वितीयोद्देशे उदा०–पणयजणकप्परुक्खसरिसं पयतामरसं
जाण नमंति सुरा सययं कयमणुक्करिसं। केवलणाणपईवपयासियसयलविसया।
ते जिणणाहा तुम्हं कुणंतु भई सया ॥ २३.३ ॥ [प्रणतजनकल्पवृक्षसदृशं पदतामरसं
येषां नमन्ति सुराः सततं कृतमनउत्कर्षम् । केवलज्ञानप्रदीपप्रकाशितसकलविषया
स्ते जिननाथा युष्माकं कुर्वन्तु भद्रं सदा ॥ २३.३ ] ॥२३॥ सा चंदलेहिया पो टचउक्कं को य जत्थ; अह दुवई । पो पंच टा गुरू तत्थ मज्झका पढमपंचमटा ॥२४॥ [सा चन्द्रलेखा पः टचतुष्कं कश्च यत्र; अथ द्विपदी ।
पः पञ्चटाः गुरुस्तत्र मध्यको प्रथमपञ्चमटौ ॥ २४ ॥] यत्रैकः षण्मात्रश्चत्वारश्चतुर्मात्रा एको द्विमात्रश्च सा चन्द्रलेखिका । अथ सा द्विपदी यत्रैकः षण्मात्रः पञ्च चतुर्मात्रा एको गुरुः । 'तत्थ 'त्ति तेषु पञ्चसु चतुर्मात्रेषु मध्यकौ प्रथमपञ्चमौ ॥ २४ ॥ - उदा०-बहलंधारपडलमयमयमयपंकचच्चिए
नहदेवंभि पउरतरतारयकुसुमअच्चिए । जामिणिधम्मिणीइ ओ अंकदुरेहदुरेहिया
केयइदोणियव्व आरोविय चंदलेहिया ॥ २४.१॥ [चंदलेहिया]। [ बहलान्धारपटलमृगमदमयपङ्कचर्चिते
नभोदेवे प्रचुरतरतारकाकुसुमार्चिते । यामिनीधर्मिण्या ओ अङ्कद्विरफराजिता
केतकिद्रोणिकेवारोपिता चन्द्रलेखिका ।। २४.१ ।।] ओ इत्यव्ययं सूचनायाम् । यदाह-ओ सूचनापश्चात्तापे (हे० ८.२.२०३)। केतकीद्रोणिकेति केतकीदलं हि द्रोणाकृति स्यात् ॥ २४.१॥ उदा०-घोरअणोरपारअंधारयपंकुच्छंगबुडयं
कविवि कठिणअंककिणकलिओ हढिण विलोयगड्यं । चंदुवइल्लु जेम्व ओ सद्दलि नहकच्छंमि निब्भरं
तारयनियरकिरणउक्केरतिणंकुर चरइ अइचिरं ॥ २४.२॥ दुवई। [घोरानायनन्तान्धारपङ्कोत्सङ्गनिमग्नं
कृष्ट्वा कठिणाङ्ककिणकलितो हठेन विलोकरथम् । चन्द्रवृषभो ननु शाद्वले नभःकच्छे निर्भर
तारकानिकरकिरणोत्करतृणाङ्कुरांश्चरत्यतिचिरम् ।। २४.२ ।।