SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ App. II-छन्दकोशः १०७ सट्ठि थ मत्तह होइ निरुत्त चउपय पंचकल थ संजुत्त । पनरह मत्तह पयह पमाणि लहुचउपइया छंदु वियाणि ॥ ४०॥ चउपइ इक्कु जमक्कु वि दीसह भडिल छंद तं बुह थ सलीसइ । जमकु होइ जहिं बिहुपयजुत्तर मडिल छंदु तं अज्जुणि वुत्तउ ॥ ४१ ॥ पइ पइ अन्नु जमक्कु रइज्जइ सोलस मत्त पमाणु वि किज्जइ। सव्वमत्त जगणु वि चिंतिज्जइ मिन्नमडिल्ल नाम तसु दिज्जइ ॥ ४२ ॥ पय पढमसमाणउ तीयउ जाणउ मत्त अढारह उद्धरहु । बिय चउथ निरुत्तर तेरह मत्तउ घत्त मत्त बासठि करहु ॥ ४३ ।। सव्वाणं दीहा सोहाणी बासट्ठी मत्ता मेहाणी। आणीया छंदा रेहणी सा पत्तामेहा मेहणी ॥४४॥ ससिमत्तपरि?उ अंसगरिट्ठउ मुत्तिउ अग्गलि जासु जणबंधहं सारी सव्वपियारी निम्मल लक्खण तासु । जणु पंडिउ बुज्झइ तासु न सुज्झइ हक्क वियाणउ भेओ सुवि जंपिवि नत्तहं चिंतवयंतहं भासइ पिंगलु एओ ॥४५॥ तथा चतुर्पु पादेषु प्रान्ते पञ्चकलं भवति ॥ ४० ॥ सर्वत्र जगणश्चिन्त्यते प्राकृतत्वात् त्यज्यते पादान्ते इति शेषः ॥ ४२ ॥ यत्र सर्वेपि दीर्घा भवन्ति नवरं तृतीयचतुर्थयोः पादयोः सप्तमो लघुर्भवति सा मेहाणीति भवति कीदृशी प्राप्तमेधा मेधया बुद्धया प्राप्ता या सा तया ॥ ४४ ।। यत्र प्रथम ससित्ति षोडश मात्राः ततोपि अंस इति गुरुः तेन गरिष्ठं सहितं तदने च मौक्तिकं द्वादशमात्रकं कथ्यते । एवं पादे पादे त्रिंशन्मात्राः । कीदृशी सा जने बन्धेन रचनीया सारा सर्वेषां प्रिया । तस्येति सामान्यपण्डितस्य न शुध्यति ॥ ४५ ॥ ४०.३ पणरह D; पमाणु D. ४१.१ एक्कु for इक्कु D; s for वि D; २ बुड्य सरीसइ D, ३ पइ for पय BD; ४ मडिल्ल BD; बुहण for अज्जुणि D. ४२.२ सोलह D; ३ सव्वत्थ य for सव्वमत्त D. ४३.१ तीन for तीयउ B. ४४.३-४ रेहाणी-मेहाणी ABCD; ४५.१ परिदिउ for परिदृउ D; ३ पंडिय for पंडिउ D; ठियाणउ for वियाण3 D; तेओ for भेओ ABC, भेउ D; ४ एहु for एओ D.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy