SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ एयारो जहा ओयारो जहा - सायारं पिव परमेसरेण नाणं जुगाइदेवेण । भीऍ पडियं निकरेण बंभी लिवी जयइ ॥ ५५ ॥ App. I-गाथालक्षणम् बालाओं हुंति कोऊहलेण एमेव चवलचित्ताभो । दरल्हसिअथणीओ पुण धरंति मयरद्धयरहस्सं ॥ ५६ ॥ इयारो बिंदुजुओ जहा - जाइँ संति गुणेहिं दोसासंगं च जाइँ न सहति । ताई तामरसाइँव जयंति सुयणाण चरियाई ॥ ५७ ॥ हियारो बिंदुजुओ जहा - उत्तिम तिलयाहि असोगसरलपुन्नागविहियसोहाहिं । जं रेहड़ बाहिं वाडिया हि अंतो कुलवहूहिं ॥ ५८ ॥ रव्वंजणसंजोए जहा — तहा हव्वंजणसंजोए जहा - सह वड्ढियावि गेहंमि पइखणं लालियावि दुद्धेण । सपव्व द्रुहंति खणेण दुज्जणा अहह अकयन्नू ॥ ५९ ॥ मेरुसिहरंमि न्हाणं बत्तीसिंदेहि कणयकल सेहिं । किज्जतं वीरजिणस्स तुम्ह दुरियाइँ पम्हुसउ ॥ ६० ॥ गाहो गाहविगाहो उग्गाहो गाहिणी य खंधो य । छविहगाहाभेओ निद्दिट्ठो नंदियड्डेण ॥ ६१ ॥ गाहो चवन्नाए सत्तावन्ना य भन्नए गाहा । विवरीया य विगाहा उग्गाहो सट्टिमत्तो य ॥ ६२ ॥ ९३ (रोहिणीचरितात् | A ।। ५५ ||) तामरसानीव कमलानीव । यानि कमलानि गुणैस्तन्तुभिः कृत्वा उल्लासं यान्ति । दोषाशब्देन रात्रिसंगमं न सहन्ते । अत्र इकारो बिन्दुयुक्तोपि लघुः कार्यः । ( पुष्पदन्तचरितात् A ) ॥ ५७ ॥ अशोकाः शोकरहिताः सरलाः कौटिल्यरहिताः पुरुषा एव पुरुषद्विपाः नागा एव भोगिनस्तैर्विहिता शोभा यस्याः सा तथा ताभिः सभर्तृकाभिः । अत्र छन्दोवशात् बिन्दुयुक्तोपि हकारो लघुर्विहितः । विपुला जातिः । (पुष्पदन्तचरितात् A ) ॥ ५८ ॥ ( पुष्पदन्तचरितात् A ) ॥ ५९ ॥ युष्माकं दुरितानि प्रस्फोटयतु दूरीकरोतु । अत्र ह्ना अक्षरयोगेपि पाश्चात्यो लघुर्विहितः । ( न तु तुम्ह पम्हुसउ अत्रापि लघुर्द्रष्टव्यः । यत उक्तं कत्थवि लहुया हवंति, कुत्रापि न सर्वत्र E ) ॥ ६० ॥ पुनर्गाथानां प्रकारान्तरमाह – गाहो ॥ ६१ ॥ अधुना षण्णां भेदानाह गाथायुगलेन ॥ ६२ ॥६३॥ ५५.२ जुआइदेवेण DF ; ५६ ओआरो DF; ५६.३ दरउल्हसियथणीओ पुण A; सुण for पुण F; ५९.१ सहि for सह AB; ४ दुयणा for दुज्जणा D; vv. 59 and 60 interchange places in D; ६०.४ तुम्हं for तुम्ह D; पफुडउ C; पम्हुसइ DF; ६१०२ ग्राहिणी D; ४ नंदियड्ढेणं D.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy