SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ App. I-गाथालक्षणम् जीसे दो पुरिमद्धे मुहचवला नाम सा भवे गाहा । जहणचवला य निहणे वुच्छामि निदरिसणाई से ॥२०॥ पच्छोदाहरणं जहा निउणं जिणवयणसुई जे वि य जाणंति जे वि य कति । सा तेसिं पुरिसाणं निययं पच्छा हवइ पच्छा ॥ २१ ॥ विउलोदाहरणं जहा जरमरणरोगकलिकलुसविविहसंसारसागराहि नरं । तारिज नवरि जिणसत्थवाहवयणं तरी विउला ॥२२॥ सव्वचवलोदाहरणं जहा तेसिं न दुलहाई सुहाई जे वीरसासण पवन्ना । दंता तवेण जुत्ता सुए य वित्तव्वए चवला ॥ २३ ॥ मुहचवला जहा भई दमीसराणं जिइंदिया जे जिणिंदवयणन्नू । वयणाई कुहम्मीणं हणंति नयहेउमुहचवला ॥ २४ ॥ जहणचवला जहा जिणवयणमुवगयाणं न हरइ हिययाई महलिया का वि । निच्चपि जा सुरूवा हविज सा जहणचवला वि ॥ २५॥ गीई जहा हा हियय किं विसूरसि रूवं दट्ठण परकलत्ताण । पावेण नवरि लिप्पसि पावं पाविहिसि तं न पाविहिसि ॥ २६ ॥ उग्गीई जहा थणदोहलिया बाला भरइव लावन्नसलिलोहं । रमणालवालनिग्गयरोमावलिवल्लरिं व सिंचेइ ॥ २७ ॥ उवगीई जहा जाओ हरइ कलत्तं वड्ढेतो भोयणं हरइ । अत्यं हरइ समत्थो पुत्तसमो वेरिओ नत्थि ॥ २८॥ - सा पथ्या पथ्यरूपा भवति । हितकारणत्वात् । (तेषां पुरुषाणां नियतं पश्चात् पथ्या भवति पथ्यभोजनप्राया भवेत् E। पूर्वपथ्यापरपथ्याभेदः स्वयंभूछन्दसो ज्ञेयः A) ॥ २१ ॥ अन्यच्च ये निजहेतौ जिनवचने मुखचपला वाचाटा इत्यर्थः। जिनवचनस्थापने जेतुमशक्याः। (तत्र नया नैगमादयः सप्त हेतूनि च उदाहरणानि तैर्मुखे चपला वक्तारो ये E) ॥ २४ ॥ हा इति खेदे । किं विषीदसि ॥ २६ ॥ काचिद्वाला लावण्यसलिलौघं समूहं बिभर्ति । स्तनदोघटीसहिता । कमिव । सरः सरोवर इव । (स्तनावेव दोहनिके यस्याः सा स्तनदोहनिका बाला लावण्यसलिलौघं भरतीव E) ॥ २७ ॥ २०.४ निदरसणाई ABG; २१.१ वयणसुई F; २ करंति F; २२.२ सागराउ G; २४.२ जियंदिया DFG; जिणंदवयणेनं B; °वयणेणं D; ४ नियहेउ0C; २५.३ सरूवा FG; ४ हविज्ज जा ABG; २६.१ विझूरसि D; ४ पाविहसि-पाविहसि F; जं कजं तं न पाविहिसि A; २७.१ दोहणिया G; २ सर इव C; लावण्ण F; २८.२ वढियं for भोयणं DFG.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy