SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १० ३५-३५.३; टी०प० ९७] सवृत्तिकः कविदर्पणः मां त्यक्त्वा मा यासीस्त्वं । कान्त वसन्तप्रवेशे । चूतो न बाहुभिरास्तीर्णो । विरहिणीमारणार्थम् ? ॥ विरहिणीमारणार्थ मञ्जरीसन्नाह सुदृढं कृत्वा : किं न बाहुभिरास्तीर्णश्चतोऽविरलदलभरेण?। कान्त वसन्तप्रवेशे विरहदुःखमोहे क्षिप्त्वा अहह मा याहि अनाथदीनदुर्मतिं मां त्यक्त्वा ॥ ३५२ ॥] 'गुंदि 'त्ति मंजिरी। 'घंघलि 'त्ति शीघ्रादौ झगटकस्य घंघलः । अत्राम्नायः । दोहकपदानि प्रतिलोमं वस्तुवदनकपदेष्वावर्तनीयानि ॥ ३५.२॥ उदा०-घरि घरि घेणुदोहदहिमंथविलोडणघोसु घुम्मए वंखणवेयपढणधुणि बंदीण जयजयसढु सुम्मए। तक्खणि मुत्तु कहवि निदालसु कामुयजणुवि वुज्झए धारणिबंधि जित्थु नारियणि अविरलु सलिलु वुज्जए॥ सा बहलकमलपरिमलमिलंतरोलंबरोलरमणीया । मंगलनिवहावंझा दिणमुहसंझा नरिंद तुह होउ ॥ ३५.३ ॥ [गृहेगृहे धेनुदोहदधिमन्थविलोडणघोषो घूर्णते व्याख्यानवेदपठणध्वनिर्बन्दीनां जयजयशब्दः श्रूयते । तत्क्षणे मुक्तः कथमपि निद्रालस: कामुकजनोपि बोध्यते धारणिबन्धे यत्र नारीजनेनाविरलं सलिलमुह्यते ॥ सा बहलकमलपरिमलमिलद्रोलम्बरवरमणीया । मङ्गलनिवहावन्ध्या दिनमुखसंध्या नरेन्द्र तवास्तु ॥ ३५.३ ॥] 'रोलम्बरोलु'त्ति भ्रमररवः । तथा चेति चकारादन्यैरपि छन्दोभिर्द्वन्द्वितैर्द्विभनी स्यात् । यथा गाथाया भद्रिकायोगे केलिक्खंभा ऊरू नाही वावी मुणालिया बाहा । नयणाई कुवलयाई दसणा उण कुंदकलियाओ ॥ छणससिमंडलमाणणं पाणीपाया य तुज्झ पउमाई । सिसिरोवयारमइयासि किं तहवि दिवाणिसं दहेसि दइए ॥ ९७ ॥ [कदलीस्तम्भावूरू; नाभिर्वापी; मृणालिके बाहू । नयने कुवलये; दशनाः पुनः कुन्दकलिकाः ॥ क्षणशशिमण्डलमाननं पाणी पादौ च तव पद्मानि । शिशिरोपचारमय्यसि किं तथापि दिवानिशं दहसि दयिते ॥ ९७ ॥] अष्टपदीप्रकरणम् ॥ ३५.३ ॥ अथ नवपदी । दोहकादियुता मात्राजांतिर्वस्तुसंज्ञा । रऽत्यन्ये । आदिशब्दादवदोहकोपदोहकपरिग्रहः
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy