SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ टी० ५० ८९-९३] सवृत्तिकः कविदर्पणः [श्रवणनिहितहीरकहसत्कुण्डलयुगला स्थूलामलमुक्तावलिमण्डितस्तनकमला । श्वेतांशुकप्रावरणा बहल श्रीखण्डरसोज्ज्वला बहुप्रफुल्लविकचिलपुष्पपुष्पायितकुन्तला ॥ तत: प्रकटार्थदर्शनजनितखलजनभयभरभारिणी । अभिसरति चन्द्रसुन्दरनिशायां त्वां प्रियतम अभिसारिका ॥ ९१ ॥] कपूरेण यथा तरुणिहूणिगंडप्पहपुंछिअतिमिरमसि उक्कचुलुक्कावडणु दुसहु मा करउ ससि। . मलयानिलु मयनयणि घुणियकप्पूरकयणि(लि)वणु संभुक्कियमयणग्गिहु सहि मा दहउ तुज्झ तणु ॥ तणुअंगि म खडहडि पडहि तुहुं मयणबाणवेयणकलह । चय माणु माणिवल्लहिण सहुं चडि म जीयसंसयतुलह ॥ ९२ ॥ [तरुणीहूणीगण्डप्रभाप्रोन्छिततिमिरमसिः उल्काचुलुकपातनं दुःसहं मा करोतु शशी । मलयानिलो मृगनयने घूर्णितकर्पूरकदलीवनः संधुक्षितमदनाग्निः सखि मा दहतु तव तनुम् ॥ तन्वङ्गि मा कष्टे पत त्वं मदनबाणवेदनाकलया। त्यज मानं मानिवल्लभेन सह आरोह मा जीवसंशयतुलाम् ॥ ९२ ॥] .. . वदनकस्य कुङ्कुमेन यथा जइ तुहुं महु करयलु उम्मोडिवि चल्लिय चीरंचलु अच्छोडिवि । माणिणि तुवि पसाउ करि सुम्मउ पह पिइ उत्तावलिय म गम्मउ॥ जइ किंवइ विसंवह पयजुयलु इह विहिवसिण विहट्टइ । ता तुज्झ मज्झु खीणउ खरउ किं म खामोअरि तुट्ठइ ॥ ९३ ॥ [यदि त्वं मम करतलमुन्मुच्यापि चलिता चीराञ्चलमाच्छिद्यापि । मानिनि ततोपि प्रसादं कृत्वा श्रूयतां . त्वया प्रिये उत्सुके मा गम्यताम् ॥ यदि किमपि • • • • पदयुगलमिह विधिवशेन विघटते । .. तदा तव मध्यः क्षीणः खरः किं न क्षामोदरि त्रुट्यति ॥ ९३ ॥]
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy