SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ એકવચન | દ્વિવચન | બહુવચન | એકવચન | દ્વિવચન | બહુવચન 3. एक (पु.) एकः एकम् एकेन एके एकान् द्वितीया : एकाभ्याम् एकस्मै एकेभ्यः ४. द्वितीय (५.)ीन द्वितीयः द्वितीयम् द्वितीयान् द्वितीयेन द्वितीयाभ्याम् द्वितीयैः द्वितीयाय-यस्मै द्वितीयेभ्यः द्वितीयात्-यस्मात् द्वितीयस्य द्वितीयानाम् द्वितीये-यस्मिन् द्वितीयेषु द्वितीय द्वितीयाः " . " | एकयोः द्वितीययोः एकस्मात् एकस्य एकस्मिन् एक " एकेषाम् एकेषु एके एको द्वितीयो यूषों यूषाः प्रथमः प्रथमम् प्रथमेन प्रथमाय प्रथमात् प्रथमस्य प्रथमे प्रथम ५. प्रथम (५.) पहेलो १. यूष (५.)- नो सेखो.. प्रथमौ प्रथम-प्रथमा: यूषः प्रथमान् यूषम् यूषान्-यूष्णः प्रथमाभ्याम् प्रथमः यूषेण-यूष्णा यूषाभ्याम्-यूषम्याम् यूषैः-यूषभिः प्रथमेभ्यः यूषाय-यूष्णे यूष्म्यः-यूषभ्यः यूषात्-यूष्णः प्रथमयोः प्रथमानाम् .. यूषस्य-, यूषयोः-यूष्णोः यूषाणाम्-यूष्णाम् प्रथमेषु यूष-यूष्णि-यूषणि , यूषसु-यूषसु प्रथमों प्रथमे-प्रथमाः यूषाः " " पादः ७. दंत (५.)-aid ८. पाद (५.)=0 दन्तः दन्तो दन्ताः पादों पादाः दन्तम् दन्तान्-दतः । पादम् पादान्-पदः दन्तेन-दता दन्ताभ्याम्-दद्भयाम् दन्तै-दद्भिः पादेन-पदापादाभ्याम्-पद्भथाम् पादै:-पद्भिः दन्ताय-दते । दन्तेभ्यः-दद्भयः | पादाय-पदे | पादेभ्यः-पद्यः दन्तात्-दतः पादात्-पदः दन्तस्य-, | दन्तानाम्-दताम् पादस्य-, | पादयोः-पदोः पादानाम्-पदाम् दन्ते-दति दन्तेषु-दत्सु पाद-पदि पादेषु-पत्सु दन्ताः पादाः " दन्त पाद पाद? १० वन (न.)-पन वने वनानि " वनाम्याम् ८. मास (पु.) भडाना मासः | मासौ मासाः वनम् मासम् मासान्-मासः मासेन-मासा मासाभ्याम्-माम्याम् मासै:-माभिः । मासाय-मासे | मासेम्य-माम्यः वनाय मासात्-मास: वनात् मासस्य-, मासयोः-मासोः |मासानाम्-मासाम् वनस्य मासे-मासि मासेषु-माःसु मास मासों मासाः वनैः वनेभ्यः " " " वनया: वनानाम् वनेषु वनानि
SR No.023460
Book TitleSanskrit Bhasha Pradip
Original Sutra AuthorN/A
AuthorThakordas Jamnadas Panji
PublisherThakordas Jamnadas Panji
Publication Year1867
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy